Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 112
________________ पब्भट्ठउत्तरिज्जा, सूमालविकिनकेसहत्था, मुच्छावसणट्ठचेयगरुई, परसुनियत्त व्व चंपकलया, निव्वत्तमहिम व्व इंदलट्ठी, विमुक्कसंधिबंधणा कोट्टिमतलंसि, सव्वंगेहि धस त्ति पडिया; तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा, निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी, कंदमाणी, तिप्पमाणी, सोयमाणी, विलवमाणी मेहं कुमारं; एवं वयासी / (ज्ञाताधर्मकथा सूत्र-सूत्रम्-२६ // तुमं सि णं जाया !, अम्हं एगे पुत्ते इटे, कंते, पिए, मणुन्ने, मणामे, थेज्जे वेसासिए, सम्मए, बहुमए, अणुमए, भंडकरंडगसमाणे रयणे, रयणभूते, जीवियउस्सासय, हिययाणंदजणणे, उंवरपुप्फ व दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? णो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते, __तं भुंजाहि ताव जाया !, विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो,तओ पच्छा अम्हेहिं कालगतेहिं, परिणयवए वड्डियकुलवंसतंतुकज्जंमि अणगारियं पव्वइस्ससि ! तते णं से मेह कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो, एवं वदासी-तहेव णं तं अम्मतायो ! जहेव णं तुम्हे ममं एवं वदह तुमं सि णं जाया !, अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणसस्स भगवओ महावीरस्स जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे, अणियए, असासए, वसणसउवद्दवाभिभूते, विज्जुलयाचंचले, अणिच्चे, जलबुब्बुयसमाणे, कुसग्गजलबिंदुसन्निभे, संझब्भरागसरिसे, सुविणदंसणोवमे, सडणपडणविद्धंसणधम्मे, पच्छा पुरं च णं अवस्स विप्पजहणिज्जे, से केणं जाणति अम्मयाओ ! के पुव्वि गमणाए ? के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुन्नाते समाणे समणसस्स भगवतो महावीरस्स जाव पव्वतित्तए; तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-इमातो ते जाया ! सरिसियाओ, सरिसत्तयाओ, सरिसव्वयाओ, सरिसलावन्नरुवजोव्वणगुणोवयाओ, सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्ससए कामभोगे, तओ पच्छा भुत्तभोगे समणस्स भगवओ महावीरस्स जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120