Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 111
________________ | मेहकुमारचरियं तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा, णिसम्म, हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति करित्ता, वंदति, नमसइ नमंसित्ता एवं वदासी-सद्दहामि णं भंते ! णिग्गंथं पावयणं; एवं पत्तियामि णं, रोएमि णं, अब्भुट्ठमि णं भंते ! निग्गंथं पावयणं; एवमेयं भंते ! तहमेयं, अवितहमेयं, इच्छितमेयं, पडिच्छयमेयं भंते !, इच्छितपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वदह जं, नवरं देवाणुप्पिया !, अम्मापियरो आपुच्छामि, तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि; अहासुहं देवाणुप्पिया!, मा पडिबंधं करेह; तते णं से मेहे कुमारे समणं भगवं महावीरं वंदति, नमंसति वंदित्ता नमंसित्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति चाउग्घंटं आसरहं दूरूहति दूरूहित्ता महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झं मज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता चाउग्घंटाओ आसरहाओ पच्चोरूहति, पच्चोरूहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छति उवागच्छित्ता अम्मापिऊणं पायवडणं करेति करित्ता एवं वदासी-एवं खलु अम्मयाओ!, मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते, से वि य मे धम्मे इच्छिते, पडिच्छिते अभिरुइए; ततो णं तस्स मेहस्स अम्मापियरो एवं वदासी धन्ने सि तुमं जाया ! संपुनो०..., कयत्थो०..., कयलक्खणोऽसि तुमं जाया !, जन्नं तुमे समणस्स भगवओ महावीरस्य अंतिए धम्मे णिसंते, से वि य ते धम्मे इच्छिते, पडिच्छिते, अभिरुइए; ततो णं से मेहे कुमारे अम्मापियरो दोच्चं पि तच्चं पि एवं वदासी एवं खलु अम्मयातो !, मए समणस्स भगवओ महावीरस्स अंतिएं धम्मे निसंते, से वि य मे धम्मे०... इच्छियपडिच्छिए, अभिरुइए; तं इच्छामि णं अम्मायाओ !, तुब्मेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ता णं अगारातो अणगारियं पव्वइत्तए, तते णं सा धारिणी देवी तमणिटुं, अकंतं, अप्पियं, अमणुन्नं, अमणाणं, असुयपुव्वं; फरुसं गिरं सोच्चा, णिसम्म, इमेणं एतारूवेणं मणोमाणिसएणं महयापुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीण गाया, सोयभरपवेवियंगी, णित्तेया, दीणविमणवयणा, करयलमलिय व्व कमलमाला, तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया, पसिढिलभूसणपडतखुम्मियसंचुन्नियधवलवलयजंबु अज्झयणं : जम्बूचरितम् 95

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120