Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 103
________________ संजमं दुस्सह मीणदंतलोहचणगा चावेयव्वा दुक्करा / एवं संजमं दुक्करं / जंबू जे निग्गंथा भवइ ते चउवीस जिणवयणं सया आराहिमाणे विहरइ / तं जहा पंचसमिई, तिगुत्ति निच्चं आराहेइ 1 देवगुरु आसायणा निसेहेइ 2 सीउण्णं न कंखइ 3 पणहि विणा सया चलइ 4 / लोअकम्मे विहरइ 5 एगभोअणं निच्चं 6 भूमिसयणं 7 अंबिलाइ तव 8 सया जोगमणं 9 दुवीसपरिसहा 10 रयणी चउविहारं 11 पमायपरिहारं 12 अपडिबद्धविहारं 13 परगिहआहारगहिअभोअणं 14 अचित्तजलं 15 असमंजस अजंपणं 16 लोगवयणसहणं 17 एगठाणं न वासं 18 खंतिधरं 19 पडिलेहणपमज्जणं 20 गुरुवयणप्पमाणं 21 निच्चं सुअपठणं 22 गुरुकुलवाससेवणं 23 महव्वयआराहियव्वाइं 24 एवमेव पव्वज्जा दुस्सहा / जहा मेहे तहा पच्छातावं भविस्ससि / तम्हा मण थिरं कुरु / जहा अरहण्णग / जंबू वयइ - भयवं! कोवि अरहण्णगो। स्वामीधर्माचार्य एवं वदति - भो जम्बु! संयम दुष्करमस्ति न निर्वाहयिष्यसि यथा मदनदशनैरयश्चनकाश्चर्वितुं दुष्करा एवं संयममार्गमपिदुष्करं दुःसहम्। जम्बु ! ये निर्ग्रन्था भवन्ति तच्चतुर्विंशतिवचनान्याराधयन्ति विचरन्ति / तद्यथा - पञ्चसमितित्रिगुप्तयोः नित्यमाराधयन्ति 1 / देवगुर्वाशातना न सेवयन्ति 2 / शीतोष्णं नाभिकाङ्क्षन्ति 3 / उपानविना सदा प्रचलन्ति 4 / लोचकर्मे विचरन्ति 5 / नित्यमेकवारं भोजनं कुर्वन्ति 6 / भूमिशयनम् 7 / आचाम्लादितपः कुर्वन्ति 8 / सर्वदा मनवचनकाययोगस्थिरीकरणम् 9 / द्वाविंशतिपरिषहसहनम् 10 / नक्तं चतुर्विधाहारपरिवर्जनम् 11 / प्रमादपरिहरणम् 12 / अप्रतिबद्धविहरणम् 13 / परिगृहीताहारादिकभोजनम् 14 / अचित्तजलपानम् 15 / असमञ्जसाजल्पनम् 16 / लोकदुर्वचनं सहनम् 17 / एकस्थानं न निवसनम् 18 / क्षान्तिकरणम् 19 / प्रतिलेखेन प्रमार्जनपरत्वम् 20 / गुरुवचनप्रमाणकरणम् 21 / निष्परिग्रहपरिवर्जनम् 22 गुरुकुलसेवनम् 23 / महाव्रतान्याराधितव्यानि 24 / एवंविधप्रकारैरन्यैरपि प्रव्रज्या दुष्करा दुःसहा। जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120