Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ वेरग्गा जाया। तया णं पभव सपरिवारिए जेणेव कोणीए राया तेणेव उवागच्छइ / सव्वपरधणं जे जहा गहिअं ते तहा पभवं दाविस्सइ / कोणीयरायापइं अन्नोन्नं खमावेइ / सव्व धणट्ठाणं रायपई दंसावेइ / भलावेइ / अप्पेइ / जेणेव जंबू तेणेव पभव उवागच्छइ वयइ य जंबू धण्णं तुमं धण्णं अहं जेणे चोरवसण सिक्खिया। जेण वसणे तुमसद्धि संजमं गिहिस्सामि / तया णं कोणिय वयइ- पभवा ! तुमं विझनरिंदपुत्ता तुमं संजमं एस तुमं कुलमग्गं अत्थि / तेणलक्खणं एस कम्मजोए। पुवि तुमं कुले सया धम्मठाणं एवं पसंसइ। रायाइ सव्वजणा जेणेव सोहम्मे णाम धम्मायरिए तेणेव उवागच्छइ / आहरणं चयइ / वंदइ वंदित्ता एवं वयासी- सामी ! संसारं नित्थारेह / तए णं सुधम्मायरिए एवं वयासी - जंबू ! संजमं निरवहसि / कृतपुण्योऽसि त्वं येन त्वया मां चौर्यवसनान्निवारितम् / येन व्यसने निवर्तिते सति प्रभो ! तव समीपे प्रभवः समुपागतः / भो जम्बु ! धन्यस्त्वमष्टाभिः सुंदरीभिर्ललनाभिः सार्धं संयमं गृहीष्यसि / त्यक्तनवनवतिकोटिहाटको भविष्यसि / तदानीं कोणिकनृपतिः प्रभवं वदति - प्रभव ! त्वं विज्झनरेन्द्रतनयोऽसि / जानेऽहम् / तव संयमग्रहणमेतत् कुलक्रमागतं परंपरागतम् / अथ स्तेनलक्षणमेतत्तवप्राचीनकर्मयोगतः पूर्वं प्रभवोऽभवत् कुलमन्वयं सदा धर्मस्थानमेवं राजादयः सर्वे जनाः प्रसंशन्ति प्रभवम्। तत ऋषभदत्तश्रेष्ठी प्रभाते जाते नवनवदानविधिं कुर्वन् याचकेभ्यः प्रयच्छन् यायन्मुखे मार्गयति तत्तद्ददनुक्रमेण यथा जमाली तथा जम्बूदीक्षाग्रहणार्थं निर्गच्छति / जम्बूसार्द्ध पञ्चशतोपरिसप्तविंशतिसङ्ख्यका जनाः संयमग्रहणार्थं समुत्सुका निर्गताः / कोणिकराजन्कृतमहामहोत्सवा महताडम्बरेण नानाविधतूर्यैनिनद्भिः गजरथहयपदातिचतुर्विधसैन्यपरिवृत्ता सुखासनसमासीनाः प्रस्थिताः / सहस्रपुरुषवाह्यां शिबिकायां समारुह्य जम्बू गीतगानतानमानपूर्वकं संप्रस्थितः / यत्रैवसुधर्मस्वामिपञ्चमगणधरः समचतुरस्रसंस्थानधरः समवसृतोऽस्ति धर्माचार्यस्तत्रैवोपागच्छन्ति उपागत्य सचित्तद्रव्याणि माल्यादि व्युत्सृजन्ति, अचित्तद्रव्याणि रक्षन्ति, पश्चात् त्रिःप्रदक्षिणीकृत्य प्रणमन्ति, यथोचितस्थाने समुपविशन्ति, भूषणान्युत्तारयन्ति, जम्बूप्रमुखा एवं वक्ति - स्वामिन् ! संसारासारान्निस्तारय / ततः सुधर्म जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120