Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 100
________________ सया चिट्ठइ। न फंदइ / न चलइ। न सक्कइ / कया कयां भायणधोववेलाए किंचि असणकणं दासी मुहं खिप्पइ / नीरं मुहं दावेइ / विट्ठाजीवे ललियंगं कोरेइ / महावेयणा पाउब्भूया। ___तया णं ते ललियंगअम्मापिया पुत्तवियोगे ठाणं ठाणं विलोयइ पुण नो पासइ। पुत्तदुहे अम्मापिय दुहं विहरइ / ते ललियंग एवं अब्भत्थिए / अधुणा केण वा उवाए निस्सरामि / तया पुणरवि इहं न आगच्छामि / एवं विहरइ / कइदिणे वासा पाउब्भूआ। स संचारमझे ललीयसरीरं धोवइ / केणसमए निरंजण वियाणिया से ललिय पणट्ठो। नियगिहे अम्मापियसंजोए अइव सुहेणं विहरइ / पिया! ते ललियंगपई ते रूपवई पुणो वि सद्दावेइ / ते ललियं देवीगिहे किं आगच्छइ / वड्जन्तुवृत्त्येव ललिताङ्गोऽवतिष्ठते / कतिचिद् वसनेष्वतिक्रान्तेषु तस्य महती व्यथा समुत्पन्ना प्रादुर्भूताश्चाधिः / तदानीं तस्य मातापितरौ सुतवियोगदुःखातौ स्थाने स्थाने ललिताङ्गं विलोकयतः / पुरान्तरान्वेषयन्तावितस्ततः शुद्धिं कुरुतः, त्रिकचतुष्कचतुष्पथादिषु पुनर्न पश्यतः / ततः पुत्रदुःखार्ती पितरौ विचरतः / अथ ललिताङ्गः पश्चादेवमभ्यर्थितवान् विचिन्तितवान् सङ्कल्पितवान् / अतः केनोपायेन बहिनि:स्सरामि तदा पुनरपीह स्थाने नागच्छामि / ललिताङ्ग एवं विचार्य्य विहरति / कतिदिनेषु गतेषु वर्षाराचे प्रावृट्काले वर्षा प्रादुर्भूता तद्योगेनान्तनिविष्टो ललिताङ्गः सञ्चारमलस्थानमध्यस्थितः स्वशरीरं निर्णेनेक्ति। प्रक्षालयति / ततः कस्मिन्समये विजनसमयं विज्ञाय स ललिताङ्गः प्रणष्ट / निजगृहे मातापितरौ यत्रस्थस्तत्रैवोपागच्छति / पश्चादतिसस्नेहं ससुखं विचरति / जम्बू वदति - प्रिये ! यथा ललिताङ्गो नष्ट्वा गतस्तं रूपवती चेदाह्वयति, आकारयति तदा स पुनर्देवीगृहे किमायाति / निश्चयेन नायाति स्वामिन् ! प्रिये ! तथैव भवद्वचनमहं न समाचरामि, नादरामि, न प्रतीच्छामि, न तु मन्ये। ये कातरपुरुषाः भवद्वचनमाराधयन्ति समाचरन्ति ते वराकाः सज्जारमलसन्निभे गर्भावासे महदुःखं प्राप्नुवन्ति / तस्मात्ते नराः साहसिकाः, ससत्वाः, पाण्डित्यलक्षणलक्षिताः, सुविचक्षणाः सर्वथा भवज्जात्यवश्याऽनाधीना ये युष्मद्वाक्यैर्न भिन्ना, न व्युगृहीता, न निलीना, न वञ्चिताः / ततोऽहं जंबु अज्झयणं : जम्बूचरितम् 84

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120