Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ चउआलीससंवच्छरे केवलपरियायं पाउणिस्सइ। असीसंवच्छराइं सव्वाउयं पालइ पालइत्ता जाव सव्वदुक्खप्पहीण भविस्सइ। सेणिआ! अम्ह पच्छा चउसटुिं संवच्छरे केवली भविस्सइ / तं जहा-दुवालससंवच्छरे गोयमकेवली पच्छा, अट्ठमसंवच्छरे सोहम्मकेवलीआ पच्छा चुआलीसं संवच्छरं जंबू केवली भविस्सति / सेणिआ! जंबू पच्छा दसवयणा वुच्छेया / तं जहा-मणपज्जवनाणे 1, परमोहीलद्धी 2, पुलायलद्धी 3, आहारगसरीरे 4, खायगसम्मत्ते 5, उवसंतमोहे 6, जिणकप्पे 7, संजमतियं 8, केवलनाणे 9, सिद्धिमग्गे 10 दसवयणं वुच्छेयं जाइस्सति / सेणिआ ! एस जंबू पंचभवदिटुंते संखेवेण भणियव्वं / अण्णयरगंथे वित्थारपउरं भविस्सति / एस जंबूचरियं जे सुच्चा सद्दहन्ति से आराहगा भणिया / (जंबू अज्झयणे एगवीसमो उद्देसो समत्तो) एवं जंबूअज्झयणं सम्मत्तं / संवत्सराणि गृहवासे गृहस्थाश्रमे स्थित्वा सप्तदशमसंवत्सरे प्रव्रजितो दीक्षितः / अथ संयमोपादानान्तरं संयमेन तपसा चात्मानं भावयन्विचरति / बहूनि षष्टाष्टमदशमद्वादशमासार्द्धमासक्षपणादितपः करोति / स जम्बू विंशतिवर्षाणि छद्मस्थेन विहरति। ततः शुभध्यानेन केवलवरज्ञानं समुत्पन्ने चतुश्चत्वारिंशद्वर्षाणि केवलिपर्यायं पालयिष्यति। ततः सर्वाण्यशीतिसंवत्सराणि सर्वायुः पालयित्वा यावत्सर्वदुःखक्षीणो जातिजरामरणविप्रमुक्तो भविष्यति / भो श्रेणिक! अस्मत्पश्चाच्चतुःषष्टि संवत्सरेष्वतिक्रान्तेषु जम्बूकेवली सिद्धिं गमिष्यति / श्रेणिक ! जम्बूपश्चाद्दशवचनानि व्युच्छिन्नानि भविष्यन्ति / ते च मणपज्जवनाणे 1 परमोहलद्धी 2 पुलायलद्धी 3 आहारगलद्धी 4 आहारगसरीर 5 / खायकसमत्ते 6 उवसंतमोहे 7 संयमतिगं 8 केवलनाणे 9 सिद्धिमग्गो 10 / दशवचनानि व्युच्छेदं यास्यन्ति / श्रेणिक ! एतत् जम्बूस्वामिपञ्चभवदृष्टान्तं सक्षेपेण भणितव्यम्, अन्यतरग्रन्थे विस्तारो प्रचुरो भविष्यति। एतत् जम्बूचरित्रं श्रुत्वा श्रद्दधिष्यन्ते ते आराधका भणिता ज्ञातव्याः / (इति जम्बूदृष्टान्ते एकविंशतितमोद्देशकः) एतद् जंबूचरित्रं समाप्तं संपूर्णमगात्। जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120