Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 99
________________ न भवामि / जेण तुमं मोहवयणेण धम्मं चयइ / तया णं जयतसिरी एवं वयासी। सामी ! ते को वि ललितांग मम उवदंसेह / जंबू वयइ - इहेव जंबूद्दीवे दीवे भारहे वासे वसंतपुरे नयरे सतापह णामं राया। तस्स रूपवई णामं देवी / सुहेणं विहरइ / अण्णया रूपवई गवक्खे ठिया / तेणं समएणं ववहारीपुत्तो ललितांग नामा पासइ / सा रूपवई मोहं पत्ता / एरिसं सुंदरपुरिससद्धिं कथं कीलइस्सामि। एवं अब्भत्थिए चेडी सद्धि स ललितांग सद्दाविया / पच्छण्ण गेहे ठावियो / जया णं पंचविहे कामभोगसमए भूओ तए णं राया रूपवईगिहे किलणट्ठाए उवागच्छइ / तया णं रूपवई भयभीआ स ललितांगं गहिय संचारमलमज्झे ठावियो / तत्थ महादुहं वेयइ नरगसमाणे / राया अंतेउराओ न निगच्छइ / ललियंग दुगंधमज्झे स्वामिन् ! कोऽसौ ललिताङ्ग ? ममोपदिशत / जम्बू वदति - श्रुणु प्रिये ! / इहैव जम्बूद्वीपे द्वीपे भारते वर्षे वसन्तपुरं नाम पुरमस्ति / तत्र शतप्रभनामा राजा / तस्य रूपवती नाम्नी पट्टमहिषी सुखेन विहरति / अन्यदा रूपवती गवाक्षोपरि स्थिताऽस्ति / तस्मिन्समये व्यवहारिकपुत्रं ललिताङ्गनामानं युवानं, सरूपं, सलावण्यं पश्यति / सा रूपवती कामग्रस्ता मोहभावमुपागता सती चिन्तयति / यद्यनेन सार्द्ध क्रीडयामि, रतिं यदाऽभ्यसामि तदा वरम् / एवं विचिन्त्य चेट्या प्रति निर्देशो दत्तः / याहि, ललिताङ्गमाहूय निधेहि तयाऽऽकार्यानीतो सो निजसौधे रक्षितः, स्थापितः स्वमन्दिरोपरि रक्षितः / यदानीं पञ्चविधकामभोगसमयो जातस्तदा सा यावत्तत्साड़ कामक्रीडां कर्तुमभ्युद्यताऽभूत् / तदानीं भूपती रूपवतीगृहे कामक्रीडार्थमुपागच्छति। तदानी रूपवतीदेवी भयभीता तं ललिताङ्गं परिगृह्य समलवस्तिमलस्थानमध्ये प्रक्षिप्तः स्थापितः / तत्र महादुःखं वेदयते / राजा तु कामुकोऽमात्यं राज्यधुरं दत्त्वा स्वयमन्तःपुरान्न निर्गच्छति / प्रतिदिनमहर्निशं तत्रैव निवसति / ललिताङ्गो दुर्गन्धमयेऽमध्यस्थाने सदा निवसति / न स्फन्दति न प्रचलति / निर्गन्तुं बहिर्न शक्नोति / कदापि भाजनक्षालनावसरे किञ्चिदुच्छिष्टाशनान्नस्य कणानि दासी स्थालं स्वच्छयति मार्जयति तदानीं मुखविवरे प्रक्षेपयति, अशनादि ददाति पानीयं च पाययति। जंबु अज्झयणं : जम्बूचरितम् 3

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120