Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 97
________________ आएसं गिण्हइ / जेणेव रायसहा तेणेव उवागच्छइ / रायपाय पणामेइ / सामी! अहं कहा भासामि / राया वयइ-भासह / राया ! मम चरियं सणेह / अण्णया मम जुव्वणं अम्मापिअ वियाणीय को वि गामे को वि माहणपुत्तसद्धि कया विवाह निच्चयं / तया णं ते माहणपुत्तो मम रूवविलोयणट्ठाए मम गिहमागयो / तेणं समए मम गिहे अम्मापिय नत्थि / अहं एगागीनी अस्थि / तए णं ते माहणपुत्तो मम निम्मलमइ उवलक्खिया वियाणीया आगओ / तेणं मया बहुविहा भत्ताविया भोयणनाहणाइ / तओ पच्छा मम गिहमज्झे पल्लंके ठियो। मम सरीरभोगं कंखए / मण-वयण-नयण-हत्थेण कामरागं पासवेइ / समस्साए सद्दावेइ / अहं लज्जाट्ठाए ते माहणपुत्तवयणं न आराहिया / ते माहणाण एवं वयासी - भो पिय ! सिग्धं मा भवह / अइखुहातुरे उभोहत्थे किं भुंजसि / पाणिग्गहणं पच्छा भव्वं भविस्ससि / तया णं ते माहणो मम रूवमोहकामवसिए उदरसूलं पाउब्भूयं / अकाले माहणपुत्तो कालं किच्चा तया णं अहं चिंतइ / को वि न याणइ तओ रम्मं / एवं अब्भत्थिमाणे मया तस्स गिहमज्झे खायं करेइ / ते माहणा तत्थ दाविया / उवरि लिंपमाणे प्रत्येवं वदति - पितः ! अहं राजानं कथा व्याचख्यामि, प्ररूपयामि / पितुरादेशं गृहीत्वा यत्र राजसमाजिका तत्रैवोपागच्छति / विनयपूर्वकं राजापादयोः प्रणमति / ततो वक्ति च - स्वामिन् ! अहं कथां भाषयिष्यामि / राजा वदति - भाषय / राजन्मच्चरित्रं स्वानुभूतं श्रुणुत - ___अन्यदा मां यौवनावस्थामनुप्राप्तां मातापितरौ विज्ञाय कस्मिन् बहिर्ग्रामे ग्रामीणवाडवपुत्रेण सार्धं कृतविवाहनिश्चयौ विचरतः / ततः स ब्राह्मणसुतो मद्रूपविलोकनार्थं मगृहे समागतः / तस्मिन्समये पितरौ मम गृहे न स्तः / अहमेकाकिन्यस्मि / यतो विप्रसुतो मन्निर्मलमतिरूपलक्षणार्थं मच्चातुर्यादिगुणपरीक्षार्थमागतः / मयापि बहुविधा भक्तिविच्छित्तिनिर्मापिता / स्नानभोजनताम्बुलादिप्रतिपत्तिः कृता / ततःपश्चात्स विप्रसुतो महान्तरा पर्यङ्के स्थितो मच्छरीरजन्यभोगमभिकाङ्क्षति, चिकीर्षति / मनोवाक्कायनयनहस्तैः कामरागं प्रकटयति / राजन् ! जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120