Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 96
________________ कप्पिया वुत्तंता भासिया। एवमेव अम्हे न पत्तियामि। जहा विप्पपुत्ती कप्पियवुत्तंता / तहा सामी ! तुमं सुणेह - इहेव भारहे वासे श्रीपुरे नयरे सिरिसार नामा राया। निच्चं कहारसिओ। गाहा-गीय-कव्व-दुहा-पहेली रसिओ। सत्थकुसलो निच्चं एगसंकहा सुणेइ, तओ पच्छा राया भोअणं भुंजइ / ते कहावसणी भूओ। तया णं गिहं गिहं पडहं वायइ / गिहे गिहे, पडिदुवारे पईवारे एग राया पई कहा परूवेइ। एवं गिहदिट्ठ वारा भाणियव्वं / विभायकाले राया सद्दावेइ / एग कहा राय पई भासइ पच्छा पडिगएइ / एवं सया विहरइ / अण्णया को वि माहणगेहे कोडंबियपुरिसा आगया। एवं वयासी-राया सद्दावेइ / तया णं ते माहणो महामूढो अट्ट वेयइ / तया णं ते माहणगिहे पुत्ती एवं वयासी - पिया ! अहं रायपइं कहा परूवयामि / पिया प्रतीतिर्नोत्पद्यतेऽस्माकं विप्रसुतेव। कल्पितवृत्तान्त एषस्तद्वार्ती यूयं स्वामिन् ! श्रुणुत। इहैव भरते श्रीपुरपत्तने श्रीसार नामा राजा राज्यं शास्ति / स कीदृगस्ति / कथारसिको गाथागीतकाव्यदोधकप्रहेलिकारसिकोऽनेकशास्त्रकुशलः / नित्यमेकां सत्कथां कल्पितकथां वा श्रुणोति / ततः पश्चाद्राजा भोजनमभ्यवहरति / स राजा कथाव्यसनीभूतस्तदा नगरान्तरा गृहे गृहे पटहं वादयति / मार्गे मार्गे प्रतिद्वारे पटहवादकानामेवं नियोगो दत्तो ये केचन राजानो विद्यन्ते ते तेऽपि लोकाश्च पौरा ममाग्रे प्रतिदिनमेकां कथां कथयन्तु / एवं सेवकानामाज्ञादानेनेदृशी घोषणोद्धोषापिता। तदनन्तरं प्रतिदिनमेकैकं राजा कथां पृच्छति राजानमपि प्ररूपयन्ति / प्रतिदिनं वाराः कृता ज्ञातव्याः / प्रातःकाले राजा शब्दापयति तम् / स एकां कथां राजानं भाषते / ते पश्चात्प्रतिनिवर्तन्ते प्रतिगच्छन्ति, इत्थं राजा विचरति / अथान्यदा कस्यचिद्विप्रस्य गृहे कौटुम्बिकपुरुषाः समागताः, एवं वदन्ति-भो विप्र ! राजा भवन्तं शब्दापयति / भवत्कथावारोऽस्ति, शीघ्र समेहि। तदानीं स ब्राह्मणो महामूर्ख आर्त्तध्यानं वेदयते / मनसि वितर्कयति / राजानमहं किं कथयिष्ये / तदा चिन्तातुरो जातः / तस्य विप्रस्य गृह एका सुतास्ति / कीदृशी? सुरूपा सलावण्या चारुतरा सर्वस्त्रीशिल्पकुशला / सा पुत्री तं मूर्खजनकं जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120