Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 101
________________ निच्छयं नो आगच्छइ / तहा तुमं वयणं न मण्णइ / जे कातरा तुम्ह वयण आराहेइ से संचारमलसमाणे गब्भवासदुहे पावइ / तम्हा ते पुरुसा उत्तमा साहसिआ पंडिया वियक्खण सच्च जाति वसा जे तुमवयणे न भिण्णा / जे कातरा भवइ ते तुमं वयणे भिण्णा / अहं तहा ललियंग इव न भेद पयामि / संजमनयरे पविस्सामि / तुम्ह सणेहं चइत्ता / सिद्धिमग्गं साहिस्सामि अहं / (जंबूदिट्ठते उगणीसमो उद्देसो समत्तो) तया णं ते अट्ठ बालया संबुद्धा एवं वयासी। सामी! अम्हे तुमं सद्धि संजमं विहरिस्सामि / जंबू वयइ - एवं भवउ / तए णं विभाए अट्ठकुलबालया अम्मापिय पुत्ती संजमं वियाणिया संबुद्धा / जंबूं संयमं सुच्चा जंबूअम्मापिय संबुद्धा / जंबू भारिया अन्नोन्नं दिटुंते सुच्चा पभवं पंचसयाजुत्त संबुद्धा / एवं पंचसयसगवीस प्रिये ! ललिताङ्ग इव संयमपूर्यां स्वसदने प्रविशिष्यामि। ततो भवत्सम्बन्धिस्नेहभावं प्रेमभावं प्रेमग्रन्थि परित्यज्य संयममार्ग साधयिष्याम्यहम् / (इति जम्बूदृष्टान्ते एकोनविंशतितमोद्देशकः) ततस्ता अष्टकुलबालिका जम्बूभार्या नवयौवनाः सम्बुद्धा एवं वदन्ति / स्वामिन् ! वयं भवत्सार्द्ध संयमे विहरिष्यामः / जम्बू वदति-इत्थमेव भवतु बहुतरं वरम् / ततो विभातसमयेऽष्टकुलबालिकामातापितरौ संयमग्रहणं विज्ञाय तेऽपि सम्बुद्धाः / जम्बूसंयमग्रहणेऽवश्यमुद्यतां जम्बूपितरावपि सम्बुद्धौ / प्रभवोऽपि जम्बूपत्नीनामन्योऽन्यदृष्टान्तानि श्रुत्वा पञ्चशतचौरसंयुक्तः प्रतिबुद्धः / एवं सर्वे पञ्चशताधिकसप्तविंशतिजनानां वैराग्यमनुप्राप्ताः / पञ्चशतसप्तविंशतिसंयुक्ता वैरागिका जाता इत्यर्थः। ___ तदानीं प्रभवश्चौरो नगरद्वारिकायां यत्रैव कोणिको राजा तत्रैवोपागच्छति / राजानं नमस्कृत्य सर्वं परद्रव्यं यद्यथागृहीतमुपादत्तमभूत्, तत्तथा ददाति / कोणिकराजानमितरेतरं क्षामयति / सर्वं स्वस्थानं प्रतिदर्शयति / भलापयर्पयति च। ततो यत्रैव जम्बूस्वामिगृहं प्रभवस्तत्रैव समेति वदति च - जम्बू धन्योऽसि, जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120