Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ तुमं नवपंक असुअं / जे मुत्ति धम्मपंक सुइ / तेणं तुमं सारिसी मज्झमं नत्थि / तए णं नहसेणा वयइ-पाणनाह ! लोहं न भव्वं / जहा सिद्धि तहा तुमं भविस्ससि / सामी सुणेह - को वि गामे सिद्धि-बुद्धि णामं दरिद्दिणी वसइ / परगेहकम्मकारी अण्णया ते सिद्धि बुद्धि गोरणट्ठाए गाम बाहिरमागया। तया णं को वि सत्थवाह सरतडे पासइ। से सत्थवाहजणा भुंजमाणा कीलइ कीलमाणा ते दरिद्दिणी विलोयइ। एवं चिंतइ / एस सत्थवाहजणा भुंजइ कीलइ किं कम्मफला / एवं अब्भत्थिमाणे को वि माहणापुच्छा, एस किं कम्मफला? सो माहणो वयइ / सुरपूआफलं / ते वयणं सुच्चा विणायगं आराहेइ / तस्स गिहं लिंपइ। पुर्फ भत्तावेइ / छमासंतरिए वयइ - दिणे दिणे एग एग दीणारं गिण्हमाणे सुहं चिट्ठह / तए णं बुद्धि एवं मुक्तिस्त्रीलोलुपो मा भव / अस्मत्सन्निभा मुक्तिवधूनास्ति / ततोऽस्मत्प्रार्थना सफला कर्तव्या / ततो जम्बू वदति - प्रिये ! एतत् सर्वं वचनं प्रलापसदृशं भवत्प्रयुक्तं वाक्यम्, पापपङ्करूपमशुचिरूपं भवच्छरीरं मम न रोचते / अहं मुक्तिवर्धू पूती परिणयितुमिच्छामि / तत्सदृश्यो यूयं न सन्ति / भवत्सौन्दर्यं पौगलिकमतोऽनित्यम्, तस्याः सौन्दर्यं सर्वदैकरूपमनन्तकालेऽपि न विघटयति, न वियुज्यते / अतोऽहं तामेव परिणयिष्ये / ततो नभसेना वदति - प्राणप्रिय ! प्राणनाथ ! बहुलोभो न भव्यः / यथा सिद्धिबुद्धिस्त्रियौ तथाऽतिलोभात् त्वमपि तद्वद्भविष्यति / स्वामिन् ! श्रुणुत। ___कस्मिञ्चिदनिर्दिष्टनाम्नि ग्रामे सिद्धिबुद्धिनाम्न्यौ दरिद्रिण्यौ परगृह बहिरुपागता / तदानीं कोऽपि सार्थवाहः कासारतीर उत्तरितोऽस्ति / ऋद्धिवृद्धिसमन्वितस्तं सा पश्यति / ते सार्थवाहजना भुञ्जयन्तः, क्रीडयन्तः, सा दरिद्रिणी सादरं तान् पश्यति / मनस्येवं विचिन्तयति / एते सार्थजनाः कथं भोगान् भुञ्जन्ति, क्रीडन्ति, माद्यन्ति / किं कर्मफलमेतत् / महत्पुण्यमेतैः समाचरितं पूर्वजन्मन्यथेह जंबु अज्झयणं : जम्बूचरितम् 66

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120