Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ वयासी - सामी ! ते को वि तिण्णि मित्ता? मम उवदंसेह / जंबू वयइ - इहेव जंबूद्दीवे द्दीवे भारहे वासे सुग्गीव नामं नयरे जियसत्तु णामं राया। सुबुद्धि णामं मंति / तस्स तिण्णि मित्ता होत्था। तं जहा - एग निच्च सया सद्धि चिट्ठइ / सयइ। आसइ / अन्नोन्नं एगं एगं विणा न रुयइ तेण निच्चनाम मित्ते / एग मित्त पव्वदिणे जया णं मंतिगेहे पाहुणाइ मंगलसमए ते मित्त सद्दावेइ / भुंजावेइ / ते पव्वमित्ते नाम / एग मित्ते एगदिण मज्झे एगवार पणामेइ / कुसलं पुच्छेइ / ते जुहारमित्ते नाम / एए तिण्णि मित्ता मंतिया होत्था / निच्चमित्तो अइव वल्लहो / तए णं पव्वमित्तो वल्लहो / जुहारमित्तो किंचि वल्लहो / इमं तिण्णिमित्ता सह मंत्ति विहरइ / अमात्यसार्द्ध तिष्ठन्ति, स्वपन्ति, परस्परमहर्निशं परममैत्र्या सह विचरन्ति / किं बहुनैकैकं विना क्षणमात्रमपि न सहते, विरहन्ते / सुहृदो यदानीं पर्वोत्सवदिने मन्त्रिगृहे प्राघूर्णकादयः समायान्ति मङ्गलसमये / तदानीं मन्त्री तान्सुहृद आमन्त्रयित्वा स्वगृहे भोजनं च कारापयति / ते सुहृदः के के? एकः पर्वमित्र नामैको जुहारमित्रनामैको नित्यमित्रनामा / यस्तत्र पर्वमित्र नामा स एकस्मिन्वासरमध्य एकवारं प्रणमति / यो जुहार नामा स एकस्मिन् दिनमध्ये द्विवारं त्रिवारं प्रणमति / कुशलं च प्रश्नं च करोति / नित्यमित्र नामा यदा तदा प्रणमति / एते त्रय सुहृदोऽभवन्। __ मन्त्रिणस्तत्र नित्यमित्रोऽतीव वल्लभः / पर्वमित्रो वल्लभः / जुहारमित्रः किञ्चिद्वल्लभः / इमानि मित्राणि मन्त्रिणा सह विचरन्ति / अन्यदा मन्त्रिण उपरि नृपती रुष्टः / तदा केनापि स्वमध्यवर्तिना जनेनोक्तोऽमात्यः / भो सचिव ! त्वदुपरि राजा रुष्टोऽस्ति / यत्तव कर्तव्यमस्ति तत्कुरु / ततो भयभीतो मन्त्री स्वमन्दिरान्निर्गतः / यत्र नित्यमित्रगृहमस्ति तत्रैवोपागच्छति / तत्र समागत्य मन्त्रिणोक्तम् - भो नित्यमित्र! मदुपरि राजा रुष्टः, अतो मां त्वं वेश्मनि प्रच्छत्रवृत्त्या रक्ष, मनिवासं देहि यथा स्वात्मरक्षां करोमीति / एवमुक्ते मन्त्रिणा, सोऽवादीत् - मन्त्रिन् ! मम गृहं माऽऽगच्छ। युष्माकमस्माकं नास्ति प्रेमभावो नास्त्यतो सौहार्दम् / ततोऽस्मद्गृहानिर्गच्छ / नित्यमित्रेणान्तिमोत्तरे प्रदत्ते तदृहान्निर्गतो मन्त्री / तेन निष्कासितः मन्त्रिणा ज्ञातम्, जंबु अज्झयणं : जम्बूचरितम् 77

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120