Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ कुकलत्ता, कुभारिया, अणायारणी / अम्हे तुमं देव इव कप्परुक्ख इव आराहिज्जस्सामो / आजम्मकाले किंपि आएसं न दाइस्सइ / तम्हा गिहं चिट्ठह / जंबू वयइ - भो भारिया! मम कामं न रुयइ / संजमं गिहिस्सामि / (जंबू दिटुंते पण्णरसमो उद्देसो समत्तो) सोलसमो उद्देसो - पंखीदिटुंतो तया णं जंबू पई सत्तमी भारिया रूवसिरी एवं वयासी - सामी ! पंखी इव मा साहसं कुरु, ए दिटुंते मा करेह / को वि पव्वए एग गुहामझे वग्धं वसइ / जया णं ते वग्घं दिवा सयइ निद्दावसे भवइ तया णं वग्घ मुहं वियसिया निद्दइ। तया णं को वि सेयाणपंखी धीरचित्तं करेमाणे ते वग्घमुहं पविसेइ / ते वग्घमुहं दंतमज्झे तदानीं कनकश्री जम्बूं प्रति वदति - स्वामिन् ! या स्त्रियो भर्तारं दासं कुर्वन्ति ताः स्त्रियः कुभार्या अनाचारिण्योऽपतिव्रतधर्मधारिण्योऽकुलीनाः / अहो वल्लभ ! यूष्माकम् देवकल्प इव कल्पवृक्ष इव चिन्तामणिरिवाराधयिष्यामः, पर्युपासिष्याम, आजन्मकालमारभ्याऽऽदेशवर्तिन्यस्त्वदाज्ञाकारिण्यो भविष्यामः / चेटीवत् त्वत्कार्यकारिण्यः तस्मात्प्राणेश स्वामिन् ! गृहे तिष्ठ / ततो जम्बू वदति - भो भार्या मम कामभोगा न रोचते। अवश्यं संयममेव गृहीष्यामि।(इति जम्बूदृष्टान्ते पञ्चदशमोद्देशकः) ततो जम्बूपत्नी सप्तमी रूपश्री एवमभाषिष्ट - स्वामिन् ! वल्लभ ! पक्षीव साहसं मा कुरु पक्षिदृष्टान्तं मा कुरुत, विदधीत। स्वामिन् ! श्रुणुत / एकस्मिन्नद्रावेकस्यां गुहायां कन्दरायामन्तरा व्याघ्रो निवसति / यदा च स व्याघ्रो दिवा स्वपिति, प्रमीला करोति निद्रावशो भवति / तदानीं तस्य मुखं विकसितम् / स व्याघ्रो यथेच्छं शेते तदा तस्य स्फाटितं मुखं भवतीत्यर्थः / तदानीं कोऽपि श्येनकपक्षी धीरचित्तं साहसं कुर्वन् तद्व्याघ्रमुखे प्रविशति / केनापि हेतुना तस्य व्याघ्रस्य मुखदशनावलीमध्ये मांसपेश्ये दन्तान्तरा लग्ना भवन्ति / तत्पलं श्येनकोऽत्ति भक्षयति / पुनर्बहिनिष्क्रामति, निर्गच्छति। निष्क्रम्य पुनरपि प्रविशति। निर्गत्य श्येनक एवं वदति - अहो जगज्जन्तवो जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120