Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 92
________________ मंसं अत्थि / ते मंस सेयाणयं भक्खइ / पुणरवि नियासइ पुणरवि पविसइ / से सेयाणं एवं वयइ - अहो ! जीव ! साहसं मा कुरु / सामी ते पंखी एवं भासइ पुणरवि वग्घमुहं पविसइ / नियासइ पुणो वि वग्घमुहं पविसइ / सामी ! तहा तुमं करिस्ससि / वारं वारं अम्हे भासिस्सामो / सामी ! गिहं चिट्ठह / सुहं भुंजह / तहा तहा तुमं न मण्णसि / वल्लह! जउणं अम्हे पाणिगिन्हामो तउ णं अम्ह सद्धिं सुहं भुंजह। मा साहसवयणं पंखी इव मा भवह / सामी जरासमए पच्छा संजमं विहरिस्सामो / (जंबू दिटुंते सोलसमो उद्देसो समत्तो) सत्तरसमो उद्देसो - तिण्णिमित्तादिलुतो तए णं जंबू रूवसिरी पइ पत्तुत्तरं भासइ - भारिया! अहं धम्मं सद्धि मित्ति करेमि / जहा तिण्णि मित्ता तहा धम्ममित्तं मम रोयइ / तया णं रूवसिरी एवं मा साहसं कुरुत / कस्यापि न विश्वासो कर्तव्यः / इत्युक्त्वा स्वामिन् ! स श्येनो मुखे पुनरपि प्रविशति पुनरेवं भाषते, वदति - मा साहसं कुरुत / पुनस्तस्य मुखे प्रविशति पुनर्निर्गत्यागत्य शिखरे समुपविश्यैवं वदति - मा साहसं कुरुत / स्वामिन् ! तथा यूयमपि करिष्यथ ! वारं वारं वयं भाषयामो वदामः / स्वामिन् ! गृहे तिष्ठ सुखं भुक्ष्व / तथा तथा यूयं न मन्यत वल्लभ ! यदा चास्माकं पाणिगृहीता परिणीता तदाऽस्मत्सा सुखं विलसय / भुञ्जय / मा साहसं पक्षीवचनमिव मा भव / स्वामिन् ! जरासमये पश्चात्संयमे विहरिष्यामः / (इति जम्बूदृष्टान्ते षोडशमोद्देशकः) ततो जम्बू रूपश्रियं प्रत्युत्तरं भाषयति - प्रिये ! अहं धर्ममित्रसाधू मैत्री करिष्यामि / यथा त्रयाणां मित्राणां मध्ये धर्ममित्रो रोचते / तदानीं रूपश्री एवं वदति - स्वामिन् ! के त्रयो वयस्या ममोपदिशत / जम्बू वक्ति - ____ इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सुग्रीव नाम नगरमस्ति / तत्र जितशत्रु नामा राजा / तस्य सुबुद्धि नाम्नाऽमात्यस्तस्य त्रीणि मित्राण्यभवन् / मित्रैस्तैः सार्द्धममात्यः सदा स्वपिति, उपविशति, व्रजति, तिष्ठति च / तेऽपि सहचराः जंबु अज्झयणं : जम्बूचरितम् 76

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120