Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 90
________________ वेसं पासइ / मोहं गयो / ते माहणो वेसा पइ पत्थणा करेइ / तया णं ते वेसा कुरूवं माहणं न इच्छइ / पुणरवि माहणो पत्थणा करेइ / दुच्चं पि तच्चं पि वेसा पई इच्छइ / सा वेसा माहणं न कंखइ / तओ पच्छा पुव्वरिणसंबंधि ते माहणो वेसागिहे दासकम्मं करेइ / अइवकुरूवं, दोभागी नामं दासवित्थरियाए पुव्वरिणफला। जीवेण संबंधि परघरं पुत्तं भवइ / कलत्तं भवइ / बंधवं मित्तं भवइ। रिणे परघरवासं भवइ / परगिहे दासं भवइ / पिया ! तहा अहं तुमं सरणं नत्थि / अहं तुमं दासं न भवामि / तया णं कणगसिरी वयइ - सामी ! जे भारीया भत्तारं दासं करइ / ते ततः सा तुरङ्गी कालं कृत्वा वेश्यात्वेन समुत्पन्ना / अतीव सुरूपाऽनुक्रमेणाधिगतयौवना बहुजनमनमोहिनी जनचित्तोन्मादिका सुखेन विचरति / अथ तुरङ्गीविनेता शिक्षयिता पुरुषः कालं कृत्वा तस्मिन्नेव नगरे ब्राह्मणत्वेन समुत्पन्नः / अन्यदा प्राप्तयौवनोऽसौ ब्राह्मणस्तां सुरूपां पण्याङ्गनां पश्यति, दृष्ट्वा च मोहभावमुपागतो ब्राह्मणो गणिकां प्रति कामभोगप्रार्थनां करोति / तदानीं सा गणिका तं कुरूपमलावण्यमसौभाग्यं नेच्छति / ततो पुनरपि ब्राह्मणस्तां स्वकामाभिलाषं पूरयितुं प्रार्थयति द्वित्रिर्वारं वेश्यां प्रति परं सा न वाञ्छति नाङ्गीकरोति च / बहुप्रार्थना तेन विविधप्रकारैः कृता परं सा वारवधूाह्मणं दुर्भागिनं न काङ्क्षति नो मनोवाक्कायबुद्ध्या। ततः पश्चात्पूर्वर्णसंयोगात्स विप्रो वश्यः कामुको वेश्यावेश्मनि प्रेष्यकर्म करोति / अतीवकुरूपो दौर्भाग्यनामा दासत्वेनापयशो विस्तृतः / पूर्वर्णफलसंयोगाज्जीव ऋणसम्बन्धात्परगृहे पुत्रत्वेन भवति / कलत्रत्वेन भार्यात्वेन मित्रत्वेन भवति / पूर्वर्णसंयोगात्परगृहे दास्यकर्मत्वेन दासो वा संभवति / प्रिये ! तथाहं भवदाधीनो भवद्वश्यो नास्मि / किं बहुना भवत्प्रेष्यत्वेन न भवामि / यथा श्वेताङ्गुलिर्बकोड्डाही तीर्थयात्रासु किङ्करः। दहनोंरीखणश्चैव षडेते गृहिणीवशाः // 1 // सेयंगुलि बगुड्डावे किंकरे पहायाए तहा / गिद्धावरंखि हदन्नए य पुरिसाहमा छाउ ॥पिण्ड नि. 471 // 74 जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120