Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ न मुंचइ / सामी ! ते विप्पपुत्त बहु रासहं पीडइ / तहा तुमं साहुवयणं न मुंचइ / पुण विप्पपुत्त इव भविस्सइ / तम्हा सामी उत्तम पुरुस खणं गिण्हइ / तम्हा गेहे सुहं चिट्ठह / पच्छा संयमं गिण्हस्सह / (जंबू दिटुंते चउदसमो उद्देसो समत्तो) पनरसमो उद्देसो - विप्पदिटुंतो / तए णं जंबू कणगसिरी पइ पत्तुत्तरं भासइ - पिया! विप्पा इव दासं न भवामि / कणगसिरी वयइ - को विप्प? सामी! मम उवदंसेह / जंबू वयइ - इहेव भारहे वासे कुसत्थल गामे खित्ती परिवसइ / तस्स गेहे एग तुरंगमी होत्था। तुरंगी सुलक्खणी। तुरंगी विण्णाणयट्ठाए एग पुरिसो ठावियो। सया तुरंगी संभालणट्ठा करेइ / ते तुरंगी वाएइ। जे खित्ती असणं दावेइ तस्स मज्झे से पुरिसे असणं नियासइ / विक्केइत्ता भक्खेइ / तया णं ते तुरंगी किसी भूआ। अकाले ववरोविया ते तुरंगी कालं किच्चा वेसा समुप्पन्ना। अइवरूवं, बहुजणमणमोहणी सुहेण विहरइ / ते तुरंगी विणय-पुरिसो कालं किच्चा माहणीपुत्त भूओ / ते माहणेणं अण्णया ते इति वचनादीदृशमाचरणमनाचरणीयम् / तस्मात्स्वामिन् ! वारं वारमस्माभिनिगद्यते जरावस्थायां संयमं गृहीष्यध्वम् / (इति जम्बूदृष्टान्ते चतुर्दशमोदेशकः) . ततो जम्बू कनकश्रियं प्रत्युत्तरं भाषयति - प्रिये ! अहं विप्र इव दासो न भवामि / कनकधी वदति - स्वामिन् ! को विप्रो ममोपदिशत / जम्बू वक्ति - इहैव भरते कुशस्थलग्रामे क्षत्री परिवसति / तस्यैका गृहे वडवाऽभूत् / सा सुरङ्गी सुलक्षणा तुरङ्गीलक्षणैरन्यूनालङ्कृता / तुरङ्गी शिक्षयितुमनुशासयितुमेकं पुरुषं रक्षयति स्थापयति / अथ स नरस्तुरङ्गी पालयति, अनुशासयति च / तस्या सम्भालनां लोहकङ्कतादिना केशमार्जनादिकां प्रतिपत्तिं करोतीत्यर्थः / अथ तस्यास्तुरङ्गीनिमित्तं स क्षत्रियो यदशनादिदानकं दापयति विनेतारम्, तस्मिन्मध्ये स विनेता नरोऽशनं निष्कासयति, विक्रीणाति भक्षयति तद्दानकम् / तदा साऽश्वी कृशीभूता दुर्बलाऽकाले व्यपरोपिता विपन्ना इत्यर्थः / जंबु अज्झयणं : जम्बूचरितम् 73

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120