Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 88
________________ लक्खणं / पुत्तं वयइ - अम्मा तहत्ति / ते मूढपुत्ते गाममज्झे विहरइ / अण्णया पजापइ गिहाओ रासह पणट्ठो / पजापइ धावियो रासहं गिन्हावइ। तया णं ते मूढविप्पपुत्त समुहं पासइ / पजापइ वयइ - विप्पा ! एस रासहं गिन्हह / ते वयणं सुच्चा विप्पपुत्ता धावमाणे रासहपुच्छं गिन्हइ / रासहं पण?इ / विप्पपुत्तस्स रासह पयं पहारेइ / तओ पुच्छं न मुंचइ। पयप्पहारं अणुभवइ / पुण पुच्छं न मुंचइ / तया णं गामजणा एवं वयइ - मूढ ! पुच्छं मुंचह। तया णं ते विप्पपुत्त गामजणा पई एवं वयासी - तुमे मूढा गहियं कज्जं अहं न मुंचामि / मम अम्मा एवं भासियं / गहियं अन्यदा प्रजापतिगृहाद्रासभः प्रणष्टः / रथ्यान्तरा प्रजापतिस्तत्पत्कटितुं धावितः / रासभो न ग्राहयति / प्रणष्टो यात्यग्रे। तदानीं कुलालेन दृष्टो विप्रमूढसुतः सङ्ग्रहाण / तद्वचनं श्रुत्वा विप्रमूढसुतो गलिकायां तत्पृष्टौ धावमानो रासभं पुच्छेन गृह्णाति / पुच्छं संवाहयतीत्यर्थः / तदा रासभः प्रणष्टः / प्राक्पद्भ्यां विप्रहारयति तदापि मूढो न मुञ्चति पुच्छम् / पदलत्ताप्रहारमनुभवति / तत्पदप्रहारादितोऽपि बहुतरं तदापि तत्पुच्छं न मुञ्चति / तदा ग्रामीणजनास्तं प्रत्येवं वदति - भो विप्रमूढसुत! मन्दभाग्य ! गर्दभपुच्छं मुञ्च / तदानीं स विप्रमूढसुतस्तानेवमवादीत् - भो जना ! यूयं मूर्खाः, गृहीतं कार्यं मुञ्चत; पुनरहं मूढो नाऽस्मीति स्वाङ्गीकृतं शुभमशुभं वा न मुञ्चामि / मन्मात्रैवं भाषितमस्ति / पुत्र ! गृहीतकार्यं न मुच्यते स्तोकं महद्वा / मातृशिक्षाक्षरवचनं न लोपामि / ततः स्वामिन् ! सो मूढो विप्रसुतो रासभलत्ताप्रहारेणात्यन्तपीडां सहते / तथा त्वमपि स्वामिन् ! साधुवचनं न मुञ्चसि तदा विप्रसुत इव त्वमपि भविष्यसि / तस्मात्स्वामिन् ! उत्तमलक्षणलक्षिताः पुरुषाः क्षणेन गृह्णन्ति, ततो मुञ्चन्ति, हठं न कुर्वन्ति / तस्मात्स्वामिन् ! गृहे सुखेन तिष्ठ / पश्चात्संयम गृहीष्यत / बलात्कार्ये समागते हानिरुत्पद्यते / यतः - सहसा विदधीत नो क्रियामविवेकां परमापदां पदम् / वृणुते हि विमृश्यकारिणं गुणैर्लुब्धाः स्वयमेव संपदः // 1 // जंबु अज्झयणं : जम्बूचरितम् 72

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120