Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ वसंतमागयो / जिणदत्तगिहआसठाणं विलोयइ / तेण सुहडे अण्णया ते आसठाणे पुटुिं दुवारं विहाडेइ खात अयणामं जेणेव ते आसक तेणेव उवागच्छइ / आसं विलोयइ। बंधं विछोडइ। आसपुष्टुिं चिट्ठइ / ते सुहड आसएण कसप्पहारेइ / तओ णं ते आस न उम्मग्गं चलइ / ते सुहड विविहविहं करेइ / पुण आस उम्मग्गं न चलइ / तया णं समणोवासिय वियाणीया। से सुहड वयइ / पण8ो / तहा पिया ! तुमे ते चोरसारिच्छी कातरमणं तुरंगमसारिच्छे / ते तुमं अमग्गं वयणं न मन्नइ / जे सुपुरिसमण जाइतुरंगमसारिच्छे अहं तुमं वयणे अहं कामउमग्गा न चलामि / तया णं नहसेणा एवं वयइ / सामी ! एस कामभोगे उमग्गा किं भासइ / जेण मग्गे तित्थयरे कामभोगा विलसिय पच्छा सिद्धिमग्गं साहियं ते कामभोगं कहं उम्मग्गं / नोदयति, तोदयति च / तथापि सो वाजी विपथोन्मार्गे न प्रचलति, न गच्छति / स सुभटो विविधानुपायान् करोति / तमश्वं क्लेशयति, त्रासयति, ताडयति तथाप्युन्मार्गे न प्रचलति। किंबहुना, कदर्थनामनल्पां करोति परं सोऽश्वो मार्गमुत्सृज्यैकपदमप्युन्मार्गे .. नायाति न यातीत्यर्थः / उन्मार्गे सर्वथा न गच्छति। ____ अथ पश्चाज्जिनदत्तश्रमणोपासकश्चौरेणापहृतमश्वं विज्ञाय स्वयं तत्कालं तत्पृष्ठे चटितः / तूर्णं चौरः सविषयं च प्राप्तः / ततः स सुभटस्तं जिनदत्तश्रावकं सन्नद्धबद्धकवचं सखड्गं सबाणधन्विनं सविधसमेतं पश्चाद्विज्ञायाश्वं मुक्त्वा पलायितः, प्रणष्टः / स्वप्राणजीवं लात्वा गतः / ततः स श्रमणोपासकोऽश्वोपर्यारुह्य स्वस्थाने समानीय तेन निबद्धः संयन्त्रितः / तथा हे प्रिये ! यूयं चौरसदृश्यः कातरनरमनोऽजात्यतुरङ्गमसमानं यः कातरो भवेत् स भवद्वचनमुन्मार्गसदृशं मनुते / यः सत्पुरुषो भवेत्तस्य मनो जात्यतुरङ्गमसदृक्षम्। ततोऽहमपि जात्याश्वसदृक्षो भवद्वचने कामभोगप्रार्थनारूपोन्मार्गे न व्रजामि / तदानी नभसेनैवं प्रियं प्रति वदति - स्वामिन्नीदृशम कामभोगा उन्मार्गसधर्मत्वेन कथं कथ्यन्ते, भाष्यन्ते ? यस्मिन्मार्गे तीर्थङ्करादयः पुरुषाः प्राप्ताः / प्रथमतः कामभोगान् विलसयित्वा भुक्त्वा पश्चात्सिद्धिमार्गं साधयामासुः / तेऽप्ये एतान् कामभोगान् भुक्त्वा पश्चात्तैरपि सिद्धिमार्ग जंबु अज्झयणं : जम्बूचरितम् .

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120