Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 83
________________ विहरइ। धणड्डा भूआ। अण्णया सिद्धि पुच्छइ - तुमं गेहं कहं एरिसं धणं / तया णं बुद्धि सरलभावं सव्वं निवेइयं / तया णं ते सिद्धि विसेसं विनायगं आराहेइ / कम्मेण संतुट्ठो / सिद्धि वयइ - सामी ! बुद्धि दुगुणधणं मम अप्पेह। देवो वयइ - एवं भवउ / एवमेव दुवे विवाय लग्गा / दुगुणं दुगुणं रिद्धि जायइ / सुरं अप्पेइ / अण्णया सिद्धि बुद्धि उवरि विरोहं वहइ / अण्णया ते सिद्धि देवं पइ एवं वयासीसामी ! मम एगंखी करेह / देव वयइ - एवं भवठा सिद्धि सुक्खी भविया / तउ पच्छा बुद्धि अयाणमाणी सुरं पइ एवं वयइ - जे अज्ज सिद्धिपइं दाविया ते मम जन्मन्येवं विचिन्त्य कमपि सूत्रकण्ठं ब्राह्मणमापृच्छति / एतत्कि कर्मफलं महत्पुण्यमेतैरनुभूयते। ब्राह्मणोऽवादीत् - वृद्धे ! सुरपूजाफलम्, तद्वचनं श्रुत्वा बुद्धिविनायकं लम्बोदरमुपासत, आराधयति / प्रदीपधूपनैवेद्यैः पूजयते, अर्चयति / तद्देवालयं प्रलिम्पति पुष्पाद्यैरनिशं पूजां करोति / अतीवभक्तिपरा चैत्ये सन्मार्जनीं ददाति / इत्थं कुवन्त्यास्तस्याः षण्मासानन्तरमाखुगोदेवः सन्तुष्टः / बुद्धि प्रत्यक्षीभूय एवमवादीत् - बुद्धे ! मार्गय त्वदीप्सितमहं दद्मि / ततः साऽब्रवीत् - स्वामिन् ! मम धनं देहि / ततो देवोऽवादीत् - बुद्धे ! प्रतिदिनमेकं दीनारं गृह्णन्ती उपाददन्ती सुखेन संतिष्ठ। ततो बुद्धिरेवं प्रतिदिनमेकं दीनारमुपाददन्ती विचरति / साऽनुक्रमेणातीव धनाढ्या जाता / अन्यदा सिद्धिर्बुद्धिमापृच्छति - बुद्धे ! त्वदृह एतादृशी धनसम्पत्ति कथं जाता / त्वमिदृशी धनाढ्या जाता तत्कारणं मां वद / ततः सा बुद्धिः सरलस्वभावादकुटिला सर्वं तत्स्वरूपं निवेदितम्, प्रख्यापितं कारणम् / ततः सा सिद्धिरपि विशेषभक्त्या विनायकमाराधयति पूजयति च / क्रमेण तस्या अपि सन्तुष्टो हृष्टो देवः प्रत्यक्षरूपेणावादीत् - मार्गय सिद्धे ! स्वेप्सितम् / तदानीं साऽवदत् - स्वामिन् ! सन्तुष्टोऽसि चेत्तदा बुद्धेर्द्विगुणं वित्तं मेऽर्पय / देवोऽवादीत् - इत्थमेव भवतु / एतद्रीत्या ते द्वेऽपि विवादलग्ने द्विगुणी द्विगुणी ऋद्धि याचतः / सुरोऽप्यर्पयति / अन्यदाऽवसरे सिद्धिर्बुद्धेरुपरि विरोधं विरूपं चिन्तयति, वहति / साऽन्यदा सिद्धिर्देवं प्रत्येवमवादीत् - स्वामिन् ! मामेकाक्षीं कुरु / देवो वदत्येवं जंबु अज्झयणं : जम्बूचरितम् Elo

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120