Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ तरुणवानरमागयो / अन्नोन्नं विरोहे जुज्झेइ / एगो वानरो पणट्ठो / को वि गिरितडे पत्तो / तेणं समए स वानर पिवासवसिए रालंकद्दमठाणे जलं वियाणीआ कविएणं वारिट्ठाए मुहं कद्दम पविसीया / तया णं ते रालमुहं विलग्गा / हत्थि सोचे / हत्थि राल विलग्गा / जहा जहा सीतलसरीरं भवइ तहा तहा वानरं वानरी कद्दमं लिपायइ / पुण पिवासा न पणट्ठा / सव्व सरीर कद्दमं आच्छाइया / पिवासा न भग्गा / / तओ पच्छा जहा जहा सूरकिरणे कद्दमं सरीरे सुक्कइ तहा तहा सरीरं वेयणा वेयइ / पिया ! एवमेव अहं न लिंपामि तव सरीरभोगं / तेणं विभायसमए संजमं गिन्हस्सामि / (जंबू दिलुते एकादसमो उद्देसो समत्तो) बारसमो उद्देसो - सिद्धिबुड्डीदिटुंतो / तए णं जंबूपंचमी भारिया नहसेणा एवं वयासी - सामी ! कम्मियं अम्ह भोग तुम्मसरीरं विलग्गा। अहुणा न मुयामि / तए णं सुंदरीसरीरसद्धिं भोगं विलसेह। वल्लह ! अइलोहं तज्ज / मुत्ति अत्थि अम्हारिसी नत्थि / जंबू वयइ - ए सच्चवयणं / विज्ञाय वारिपानार्थं वानर्या सह मुखं कर्दमे प्रक्षिपति, प्रवेशयति / तदानीं तत्क्लिन्नकर्दमस्तन्मुखे विलग्नः, हस्तं प्रक्षिपति हस्तौ विलग्नौ / यथा यथा पश्चाच्छीतलं वपुर्भवति तथा तथा वानरवानरों कर्दमेन लेपायेते। पुनस्तयोः पिपासा न नष्टा / सर्वं शरीरं कर्दमेन लिप्तमाच्छादितम् / तथापि तृषा न भग्ना / ततः पश्चाद्यथा यथा सूर्यरश्मयोर्लगति तथा तथा कर्दमो शुष्यति, शुष्को भवति, तथा तथा शरीरेऽतिव्यथां वेदयति / प्रियेऽहमेतादृग् मूर्खा नास्मि / तव शरीरभोगरूपपङ्केन न लिप्ये / तस्माद्विभातसमये जाते संयमं गृहीष्यामि / (इति जम्बूदृष्टान्ते ततो जम्बूभार्या पञ्चमी पाणिगृहीता नभसेनैवं बभाण - स्वामिन् ! कर्दमोपममच्छरीरभोगं त्वच्छरीरविलग्नमधुना यावन्नास्ति / ततोऽहं वदामि स्वामिन् ! सुन्दरीशरीरभोगसाधू भोगानासादितान् विलसय / वल्लभ ! अतिलोभं त्यज / जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120