Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 80
________________ एकादसमो उद्देसो - वानरदिटुंतो जंबू पत्तुत्तरं भासइ / पिया ! तुमं सरीरभोगं अहं न लिंपामि / अणेगभवे भोगविलासं कुज्जा / तओ एस पाणी न तप्पत्तिआ। तेण अहं वानर इव न भवामि / सामी! को वि वानर ते मम उवदिसह / जंबू वयइ - को वि ठाणे एग वणं पन्नत्तं / विविहरुक्खा तं जहा - अंब, जंबू निंब, कदंबग, वट, पिप्पल, नालीयर, चंचा, नारिग, फोफल, फणस, बीजपूर, पिपरि, रायणि, बबुल, ओदव? करमंदा, नागवल्ली, आतुलि, वेवुल, चंपक, सेवंती, जातीफल, तमाल बोलसिरी, बदरी, जाइवल्ली, पुन्नागवल्ली, दक्खा, अणेगविहपुप्फरुक्खा, अणेगविहा फलरुक्खा, अणेगविहा कंटरुक्खा, अणेग जलासया। तेणं वणमझे वानरजुअलं वसइ / सुहेणं विहरइ / अण्णया तत्थवणे कदापि न प्रपेदे / नापन्न इति भावः / यतः धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु / अतृप्ता प्राणिनः सर्वे याता यास्यन्ति यान्ति च // 1 // भद्रे ! तेनाहं प्लवग इव न भवामि / साऽवादीत् - स्वामिन् को वानरस्तद्वार्तामुपदिशत / जम्बू वक्ति - प्रिये ! श्रुणु / कस्मिन्स्थाने महदेकं काननमभवत् / तत्कीदृशं प्रज्ञप्तम् ? सजातीयविजातीयविविधवृक्षावलिविराजितम्, तानि वृक्षनामान्यम्बनिम्बकदम्बजम्बूवटपिप्पलनालिकेर चम्पकनारिङ्गपूगपनसबीजपूरपीप्पलराजादनपानबब्बूलकरमदा आम्लनिचुलसेवन्त्रीजातिफलतमालविमलश्री कर्कन्धूजातिवल्लीद्राक्षाशीर्षफलाद्यनेकविधपुष्पवृक्षाऽनेकविधकण्टकवृक्षाऽनेकजलाश्रयादिनानाविधवृक्षराजिविराजितम् / तस्मिन्नेव वने कपिवानरीयुगलं निवसति / सुखेन विचरति। अन्यदा तत्र वने तरुणवानरो मदोन्मत्तः कश्चिदन्योऽगाद् / अन्योन्यं विरोधेन तौ युध्यत / तदानीं सो वनवासी वानरः प्रणष्टो हीनबलत्वात् / कस्मिन्निरणतटे प्राप्तः / तस्मिन्समये सो वानरः पिपासावशतः कस्मिञ्चित्क्लिन्नकर्दमस्थाने जलं जंबु अज्झयणं : जम्बूचरितम् 64

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120