Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 79
________________ विहंगमा वा पसु नो करसणं भक्खेइ / एवमेव विहरइ / अण्णया रयणी माले ठिया ते कोडुंबि तेण रयणीए को वि पल्लीवासी तक्करो सूरपुरे पविट्ठो / परपसु गहिय पणट्ठो / जेणेव से खेत्तए तेणेव से पहमज्झे उवागओ। तया णं पगरवं सुच्चा माले ठिओ कोडुंबिय अण्णरक्खणट्ठाए संखसदं पूरिओ / तया णं ते चोरा पणट्ठा / कोडुंबिय ते पसु गहाय अण्णट्ठाणे विकिया। धणड्डी जायो / दुच्चं पि तच्चं पि एवं पसु गहाय बहुधणं संगहियो तए णं पल्लीवासी अण्णयाकयाई सण्णद्धबद्धा जहा पुवि तहा संखसदं सुच्चा स पल्लीवासी खेत्तं परिवेढंति / कोडुंबिकमम्मं वियाणिया से कोडुंबिय गहाय बहु हीलमाणे ताडंति / अवउडगं बंधंति / पुव्वं धणं, खेत्तं सव्वं पल्लीवासीए गहियं / पुव्वनीमियं हारीयं ते पल्लीवासी पडिगया। विभायसमए लोयं आपुच्छइ - कुटुंबि ! रयणीए किं भूयं / कुडुंबिअ वयइ - एस लोहफलं / तहा सामी ! तुमं अइलोहं भविस्ससि / तम्हा अहुणा सुहं विहरह पच्छा सद्धिं संजमं विहरिस्सह / (जंबू दिटुंते दसमो उद्देसो समत्तो) हीलयन्ति, ताडयन्ति, त्रासनकप्रहारैः क्लेशयन्ति, विडम्बयन्ति / ततोऽवमोटनबन्धनैर्बद्ध्वा पूर्वम्, पश्चात्तद्धनक्षेत्रे सर्वे पल्लीवासिनश्चौरा गृह्णन्ति, स्वाधीनं कुर्वन्ति। पूर्वोपार्जितं वित्तं सर्वं क्षणमात्रेण हारितम्, गमितमित्यर्थः / ततस्ते पल्लिवासिजनास्तत्सर्वं स्वापतेयं गृहीत्वा प्रतिनिवृत्ताः, प्रतिगताः / विभातसमये जाते पौरलोकास्तं पृष्टवन्तः / बाहुबद्धमापृच्छन्ति - भो कौटुम्बिक ! रजन्यां त्वच्छिरसि किं किं जातं व्यतीतम्, किं किं सुखमनुभूतम् ? तदा कौटुम्बिको वदति - भो जना ! क्षतेरुपरि क्षारं किं ददतः / किं बहुनेहलोकफलं समुपस्थितम् / यतोऽत्युग्रपुण्यपापानामिहैव फलमादिशेत् / त्रिभिर्वर्षेः, त्रिभिर्मासैः, त्रिभिः पक्षैः, त्रिभिर्दिनैरिति / ततः कनकसेना जम्बू प्रत्येवमवादीत् - स्वामिन् ! त्वमप्यतिलोभात्तद्वद्भविष्यसि / तस्माच्छरीरसमुद्भवसुखे विचरत / (इति जम्बूदृष्टान्ते दशमोद्देशकः) ततो जम्बू प्रत्युत्तरं भाषयति - प्रिये ! युष्मच्छरीरभोगेष्वहं न लिप्ये / जीवेनानेनानेकभवेषु भोगविलासानि कृतानि / तथाप्येषो जीवो न तृप्तः / भोगेषु तृप्ति जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120