Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ मायंगिणी सद्धिं भोगं मा भुंजह / सया बंभयारी चिट्ठह / अहं मंतसरं तुमं दावेमि / एगमणुज्झायह / छण्हं मासाणं चंडालीविज्जा पच्चक्खं भविस्सइ / ते वयणं सुच्चा विज्जुणमाली मेघरथा जहा विज्जाहरभासियं तहा कायव्वं / जाव एगमणे मंत्तक्खरं झायमाणे विहरइ / तया णं विज्जुणमाली मायंगीरूवं विसयमोहं उववज्जइ / मायंगीहावभाव रयणीएणं निच्चं जणसमए विज्जुणमालीए मायंगी सद्धिं बंभं भट्ठा / पिम्मपंक विलग्गा / छमासांतरे विज्जुणमाली विज्जा न सिद्धा जेण बंभं मुक्कं / तेणं जाईविडंबणा भूया / पुण विज्जा न सिद्धा / तया णं से मेघरहो ते न चुक्को / मायंगी बहुहावभावदंसिआ / पुण छम्मासदढमणे ठियो / चंडालीविज्जा सिद्धा / तओ पच्छा मेघरहो विज्जाहर रज्जं लद्धं अणेग रायकण्णा पाणिगहिया / अहियसुहं विलसइ / पिया! तहा तुमं सरीरए मायंगीसमाणं असुअं। विज्जुणमाली इव अहं न भवामि / मेघरह इव सुहं सिद्धिमज्झे विलसामि / तम्हा अहं संजमं विहरस्सामि / (जंबू दिटुंते नवमो उद्देसो समत्तो) विभ्रमविलासक्रियां कुर्वतस्तस्य भोगाभिलाषे समुत्पन्ने रजन्यां नित्यं जनेषूपविष्टेषु सत्सु तत्समये विद्युन्मालीमातङ्गीसार्द्धं कुकर्माचरणं कुर्वन् विचरति / प्रेमपङ्कनिमग्नस्य मोहवशंगतस्य षण्मासानन्तरं विद्युन्मालिना मातङ्गी विद्या न सिद्धा / पुनस्तेन ब्रह्मचर्यभ्रष्टेन यद् ब्रह्मचर्यं मुक्तं तत्फलं दुर्दशा तेन दृष्टा / ब्रह्मचर्यपराङ्मुखत्वेन तस्य विडम्बना बह्वीजातेति भावार्थः / परं विद्या तस्य न सिद्धा / अथ मेघरथस्तद्धावभावादिभिर्न क्षुभितः, मातङ्ग्या बहूनि भावानि दर्शितानि। पुनः षण्मासानि यावदडोलचित्तवृत्तिः प्रत्यनिष्ठिपत् / दृढमानसस्य मेघरथस्य चण्डालिनी नाम्नी विद्या सिद्धा / ततोऽधिगतविद्योऽसौ विद्याधरराज्यमलभत् / अनेकराजवरकन्यापाणिगृहीताः, परिणीताः, अनुक्रमेण महासुखमधिकसुखं विलसति / प्रिये ! तथाऽहं भवच्छरीरे मातङ्गीशरीरोपमेऽशुचिरूपे विद्युन्मालीव लुब्धो न भवामि / कामुकत्वात्तस्य विद्यारूपसम्पत्तिर्न जाता / केवलमापत्तिभागी जाताः ततोऽहं मेघरथवत्सिद्धिवधूसुखं विद्योपमं विलसिष्यामि / परमानन्दपद-मनन्तसुखमनुभविष्यामि / (इति जम्बूदृष्टान्ते नवमोद्देशकः) जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120