Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ वयासी - देवी ! अहं कुंतारजीवे सव्वं निवेइअं / तया णं ते देवी अप्प निंदमाणी एवं वयासी - हा ! मया अकिच्चं किच्चं / अहं अधण्णा / वेरग्ग पाउभूआ / देवसाहीए साहुणी भूया। देव पडिगया। तहा सामी! तुमे अम्हारिसी सुंदरी पाविआ ते सुहं चइत्ता मुत्तिसुहं कंखइ। पुण वल्लह ! रायदेवी इव भविस्सइ ! दुवे सुहं इहलोए परलोए भट्ठा भविस्ससि / तम्हा अहुणा सुहं अम्हसरिसं विलसेह पच्छा संजमं अहं सद्धि विहरिस्सह / (जंबू दिटुंते अट्ठमो उद्देसो समत्तो) नवमो उद्देसो - विज्जुणमाली दिटुंतो तए णं जंबू पुमसेणा पई पत्तुत्तरं भासइ / पिआ ! अहं विज्जुणमाली इव भोगलिप्पमाणे विज्जा ण हारियव्वं। पुमसेणा वयइ - सामी ! को वि भूमण्डलोपरि / ततः पद्मसेना वदति - तथा स्वामिन् ! त्वमस्मत्सदृश्यः सुन्दर्यो मृगाक्ष्यः प्राप्य तत्सुखं त्यक्त्वा मुक्तिवधूसुखं काक्ष्यसिऽभिलष्यसि तदा वल्लभ ! राजपत्नीवद्भविष्यसि / द्वे सुखे इहलौकिकपारलौकिकसुखे द्वाभ्यां भ्रष्टो भविष्यसि / तस्मादधुनाऽस्मच्छरीरसुखं विलसय, पश्चाज्जरासमयेऽस्माभिः सार्धं संयमे विहरिष्यत / (इति जम्बूदृष्टान्तेऽष्टमोद्देशकः) ततो जम्बू पद्मसेनास्त्रियं प्रत्युत्तरं ददाति भाषत इत्यर्थः / प्रियेऽहं विद्युन्मालीव भोगपङ्के लिप्यमानो न भवामि / यथा तेन विद्युन्मालिना भोगलिप्सया विद्या विस्मारिता हारिता इत्यर्थः / पद्मसेना प्रवदति - स्वामिन् ! कोऽसौ विद्युन्माली ? कथं च विद्या हारिता, गमिता? तत्कथां ममोपदिशत / जम्बू वदति - प्रिये ! श्रुणु अत्रैव भारते क्षेत्रे कुसाढ्यनाम्ना ग्रामोऽभवत् / तत्र द्वौ विप्रसुतौ परिवसतः / तौ द्वौ विद्युन्मालिमेघरथाख्यावतिदीनौ निर्धनावकिञ्चित्करावविद्याकीर्तिवन्तावतिदुःखाजीवीदृशौ स्तः, परिवसतः / अन्यदा कदाचित्तौ द्वौ संवसतः, सन्निधिबहिर्भागे वृक्षशीतच्छायायामुपविष्टौ विद्यते / तत्प्रस्तावे कमपि विद्याधरं तौ पश्यतः / ततस्तावुत्थाय तं प्रणमतः / ततः जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120