Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ विणा सव्वं गहाय नई उत्तराए पच्छिम तडे ठिया / तए णं एवं अब्भत्थिए "जे इत्थी भत्तारं चयइ मम सद्धिं विलसइ / से इत्थि किं मम सुहं दाइस्सइ / तहा एवं चयइस्सामि।" एवं चिंतिउ उवगरणं गहाय पण8ो / देवी विलोयइ / सदं करइ / पुण तेण पच्छा न विलोयइ / ते तेण तस्स ठाणे गयो / तए णं से देवी एगागी, वत्थहीणा नई तडे मुंजथले ठिया रोयइ / कंदइ ससोयइ चिट्ठइ। तेणं समएणं ते कुंतारजीवे देवे ओहिनाणं आभोएइ / कुंतारभवं पासइ / नाणजोए देवी पासइ नईतडे वत्थहीणा / तया णं पडिबोहणट्ठाए नईतडे उवागच्छइ / जंबुकरूवं विउव्वइ / एग गिद्धणीरूवं विउव्वइ / से गिद्धणी आयासे भमइ / विरचयति / स जम्बुको नदीतटे मांसकवलं मुञ्चति / नदीमध्ये मत्स्यग्रहणार्थं प्रपलायते, धावति / तदा तस्मिन्नवसरे तद्गण्डोलं गृध्रपक्षी गृहीत्वोत्पतितो वियति परिभ्रमति / वारं वारं शृगालः पलबलं मुञ्चति / तटे तद्ग्रहणार्थं मत्स्यो यावन्निर्गछति नीरात्तीरं धावति तावत्पुनर्गृध्रपक्षी गृहीत्वा पलं ख उद्गच्छति / मत्स्यस्तु जले निमज्जति / तत्कौतुकं देवी विलोकयति / विलोक्योक्तमेकं श्लोकम् * रे रे जम्बुक निर्बुद्ध मत्स्यस्तु सलिले गतः / न मत्स्यं न च मांसं च आकाशे किं निरीक्षसि // 1 // ततो जम्बुकवाक्यं राज्ञी प्रति श्लोकः पश्यति परदोषं (च ?) स्वदोषं नैव पश्यति / न जारो न च भर्तारो जले तिष्ठसि नग्निका // 1 // ततो विकसिता हर्षिता देवी किञ्चित्स्मित्वा तमेवमवादीत् - भो जम्बुक! त्वमुभाभ्यां भ्रष्टस्तथाहमपि / जम्बुक! तव द्वेऽपि कार्ये विनष्टे / तदानीं जम्बुको मनुजभाषया तामेवमभाषिष्टः - भो राजपत्नि ! त्वं त्रिभ्योऽपि भ्रष्टा / तद्यथा - प्रथमतो राजा द्वितीयो निषादी, तृतीयश्चौरः, एभ्यस्त्रिभ्योऽपि भ्रष्टा / देव्यहं जम्बुक: पशुजातिरुभाभ्यां भ्रष्टस्तदा किं जातम्, भूतम् / यावदात्मदोषबिल्वफलोपमं न जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120