Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 72
________________ समुपन्ना / तए णं जिणदत्ते समणोवासिया नमुक्कार सिक्खाविया / जहा हुंडए तहा भाणियव्वा / कालं किच्चा से कुंतारजीवे सोहम्मदेवलोए देवो समुपन्नो / देवसुहं विलस्सेइ। तए णं ते विभाए समए तेण सद्धिं देवी चलमाणे जहा तेण विलोयइ तहा देवी काम मणोहरे वेयइ / मणे विसए कम्मगंठि बंधइ / ते समए पहमज्झे महानई जलपूरिए पासइ / पासित्ता तए णं तेणं देवीपइं एवं वयासी - भो भारिआ ! तुम सरीरं एस उवगरणं मम दावेह जउ णं तुमं मम सव्वं उवगरणा गहाय नई पेलाडिए मुयइ पच्छा अहं इहमागमिस्सामि / एवं भासमाणे सव्वाहरणं उवगरणं ओलपट करणाभरणादीनि गृहीत्वा नद्यां परत्रतीरे मुञ्चामि / पश्चादहं द्रुतमागमिष्यामि त्वां नदीमुत्तारयामि। एवमुक्त्वा सर्वोपकरणानि तत्समीपादुत्तरशाटिकां विनोत्तार्य गृहीत्वा सरिदुत्तीर्णः / परतीरं संप्राप्य स्थितः / ततः सः चौर एवं चिन्तयामास / या स्त्री स्वभर्तारविमुखा स्वपतिं परित्यज्य मत्सार्द्धं सुखं विलसति सा स्त्री किं मम सुखं दास्यति / तस्मादेनां त्यक्ष्यामि / एवं विमृश्योपकरणानि गृहीत्वा मुखं लात्वा प्रणष्टः / ततः पश्चाद्देवी विलोकयति शब्दं पश्चात्करोति / पुनः स्तेन पश्चान्नविलोकयति / ततस्तस्मिन् स्थाने प्राप्ता देवी वस्त्रविवर्जिता नदीतीरे मुञ्जस्तृणस्था रोदिति, क्रन्दति, बहुशोचयन्ती तिष्ठति / तस्मिन्नवसरे स निषादीजीवो देवलोके देवभूतोऽवधिज्ञानेनाभोगयति स्वपूर्वभवं निषादिरूपं पश्यति / ज्ञानोपयोगेन देवी च नदीतटे वस्त्रहीनां पश्यति दीनावस्था प्रपन्नाम् / तदानीं स देवस्तां प्रतिबोधनार्थं देवलोकान्मनुष्यलोकमध्यमुपागच्छत् / देवगत्याऽसङ्ख्याता द्वीपसमुद्रा व्यतिक्रामन् यत्रैव राज्ञी स्थिताऽस्ति तत्रैवोपागच्छति / तत्रोपागत्य जम्बुकरूपमेकं विकुर्वयति रचयति / तत एकं गृध्रपक्षिणं रूपं रचयति / स गृध्र आकाशे परिभ्रमति / जम्बुकमुखे मांसखण्डं विकुर्वयति / पलपेशी शृगालमुखे 56 जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120