Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ सव्वजण विलोयमाणे गयवर एगपायं आगासं ठिओ। तिहुं पाए सरीरभारं वहइ। तया णं मंताइ सव्वलोआ रायं विण्णवइ / नरिंद एस हत्थि उत्तमो, सबलो, जोहो, संगामसमत्थो। कुंतार देवी पएस नियासह / सामी ! गयं पच्छा आणावेह। राया नो मन्नइ / गयंदे दो वि पायं आयासं एवं तिण्णिपयं आयासं। राया संतुट्ठो। गयंदे गिहे ठाविओ। महापसायइ / कुंतार-देवी दो वि जणपय निय बाहिरं निस्सारिया। तए णं ते दुवे परिभममाणे संझासमए को विनयरपरिसरे देवकुले विसामिया। ते णं समएणं नयरमुसिआ कोवि तेण पणट्ठा तस्स देवकुल मागया। तए णं ते कुंतारभारियाए चोरलोअणा पासइ / उठेइ तस्स समीवे ठिया एवं वयासी - मा त्वामहं कथयिष्यामि त्वं मद्भर्ताऽसि / तदा त्वं मच्छरीरविलग्नो भविष्यत् / मद्देहालिङ्गनं त्वया विधेयम् / एष एव प्राणरक्षणोपायोऽस्ति / कदा ते त्वां चेत्प्रश्नयिष्यन्ति चौरः क्वा तदा त्वया वक्तव्यम् मया न ज्ञायते कुत्रचित्सुप्तो भविष्यति देवालयमध्ये / चेद्यदि त्वं वक्तुमशक्तो भवसि तदाऽहं तेषां प्रत्युत्तरं दास्यामि / परस्परमिति विचार्य तावेकीभूत्वा सुप्तौ / चौरेणापि तद्वचनं प्राणरक्षणार्थं तथैवेति प्रतिपन्नम्। तस्मिन् समये विभाते जाते नगरराजसुभटाः “क्व चौरः क्व चौरः" इति ब्रुवन्तः समागताः / सन्नद्धबद्धकवचाः, सखड्गाः, शस्त्रपाणयस्तदा सा राज्ञी तानेवमवादीत् - भो सुभटा ! कोऽपि स्तेनो भवेत्तदा देवालये विलोक्यन्ते / तदा सुभटा अन्योऽन्यमेवं वदन्ति - कोऽपि स्तेनोऽत्रागतो भविष्यति / कुत्रचित्सुप्तो भविष्यति / इतस्ततो विलोक्यत इति विचार्य स्तेनमन्वेषयन्ति सुभटाः निग्रहार्थम् / तदानीं हस्तिनिषादिनं निरपराधीनं स्वेच्छया सुप्तं विलोकयन्ति / विलोक्यैवं ब्रुवन्त्यन्योऽन्यमेषश्चौरो लब्धोऽस्ति / ततस्तत्कालमिभपालकमवमोदकबन्धनैनिबध्नन्ति। ततस्ते तं गृहीत्वा दुर्दशां दर्शयन्तो कुर्वन्तो राजादेशेन यत्र बन्धस्थानं तत्र समानयन्ति / तं निषादिनं शूलिकारोपणं कुर्वन्ति सुभटाः प्रतिनिवृत्ताः / ततो जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120