Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 68
________________ . एस चरियं जज्जर-हिरण्णगारं पासइ / पासित्ता एवं अब्भत्थिए / रायगिहे एस चरियं तओ णं मम गिहे को नाम / अहं अट्टदुहट्ट वेइज्जमाणे से मिच्छा / जे महामंडलीया, महाछत्तवइ, महापरक्कम्मा, महाविण्णाणकलाकुसला, पच्चक्खसरसईतुल्ला ते वि पुरिसा इत्थीहि अंगुली उवरि नच्चाविया / तओ एस राय मम गिहं कुण नाम। एवं चिंतिय अट्टदुहट्ट विसज्जिया। सुहेण निद्दामागइ। नो वि जग्गइ। तया णं विभायसमए राया ते अनिद्दपुरिसा जग्गाविया / राया पुच्छइ - हिरण्णगारा! केण कारणेणं अइनिद्दामागया। हिरण्णगारं वयइ - राया मा पुच्छह / न भासामि / तओ राया पुण पुण विसेसं पुच्छइ / केण कारणेण निद्दामागया / तया णं से निवेदयति / सर्वमामूलचूलतो वृत्तान्तं राज्ञा तं पट्टदेव्याः श्रुतम् / पट्टराज्ञीचरित्रं विदित्वा हेमकारं प्रति वदति - हेमकूटकेन चिह्नन विज्ञायते सत्यम् / ततो सोऽवादीत् / स्वामिन् ! भवदीयान्तःपुरे यावन्त्यो ललनाः सन्ति तावन्त्यः सर्वा आकारणीयाः शब्दापयितव्याः / ततो यूयं पुष्पकन्दुकं हस्तन्यस्तं कृत्वा सर्वास्ता ईदृगादेशे प्रयोक्तव्याः / अद्य सर्वास्त्रियो मदक्षिपुरतो निर्गच्छन्तु निष्क्रमन्तु मुखे वाचाम्यहं पुष्पकन्दुकक्रीडां भवद्भिः सार्धं प्रत्येकं चिकीर्षामि / पुष्पकन्दुकप्रहारो मया मुच्यते भवद्भिः सोढव्यः / इत्थं कृते या तासां मध्ये पुष्पकन्दुकप्रहारेण व्याजमुद्भावयन्ती भूमौ निपतति तस्या गात्रे शृङ्खलाघातचिह्नं भवेत् चेद्यदि तदा सत्यमवसेयं मद्वचसि प्रतीतिरानयितव्या। ततो राज्ञोपदिष्टं तथैव विहितं सत्यस्वरूपं विज्ञाय राज्ञा हेमकारो बहुसत्कारसन्मानप्रसाददानेन प्रतिविसर्जितः / स्वगृहे प्रेषितः।। ततो राजाऽऽसुरत्वं चण्डत्वभावमुपागतः / कोपारुणलोचनः पट्टराज्ञी पट्टहस्तिनं गजपालकं च शब्दापयति / स्वसेवकेभ्यो निर्देशो दत्तः / भो सेवकपुरुषा ! एनं देवीं गजाधिरूढां गजारूढं कृत्वा नगरमध्यंमध्येन त्रिकचतुष्कचतुष्पथादिषु घोषयन्तो यो यादृक्कर्म करोति स तथाफलं प्राप्नोतीति ब्रुवन्तो नगरान्निर्गत्य यत्र शैलशृङ्गं तत्रैव व्रजन्तु / ततस्तत्र गत्वा हस्तिनं निषादिनं राज्ञीसहितं शैलशृङ्गमारोहयित्वा पर्वताधिरूढं गजं कृत्वा सर्व एकीभूता गजेन्द्र पातयिध्वं शैलकूटाद् मा जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120