Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ जंबुयमुहे मंसं / से जंबुए नईतडे मंसकवलं मुंचइ नईमज्झे मच्छगहणट्ठाए धावितो। तया णं से मंसकवले गिद्धिणी गहिअ पणट्ठो / मच्छा नईजले पविट्ठा / देवी विलोयइ / जंबुकं दुवे भट्ठा / तया णं देवी हसिया एवं वयासी। जंबुआ ! दुवे भट्ठा / तया णं जंबुआ मणुअभासाए एवं वयासी - रायदेवी! तुमे तिय भट्ठा / तं जहा एग राया, बीओ कुंतार, तिय चोराए तिण्णि तुमे चातुर मणुभट्ठा। अहं जंबू पसुजाइ दुवे भट्ठाओ तओ किं भूयं / जीवं अप्पदोसं बिलवसमाणं नो पिच्छइ / परसरिसवसमाणं दोसं बिल्लवसमाणं पिच्छइ / एस पावजीवलक्खणं / तए णं ते देवी एवं वयासी - जंबूआ! तुमं मम चरियं किं वियाणह / तया णं देवे सयरूवं पयडाभूया एवं पश्यसि / परदोषं सर्षपसमं पश्यसि / यतः - राइसरसवमित्ताणि परछिद्दाणि गवेसए / अप्पणो बिल्लमित्ताणि पासंतो वि न पासइ॥१॥ एतत्पापीजीवलक्षणम् पुनरप्क्तम् - असङ्ख्याः परदोषज्ञाः सङ्ख्याता अपि केचनाः / स्वयमेव स्वदोषज्ञा विद्यन्ते यदि पञ्चषा // 1 // सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः / सर्वस्य चास्ति वाच्यं न चात्मदोषान्वदति कश्चित् // 2 // ततः सा देवी जम्बुकं प्रत्येवमभाषिष्टः - भो जम्बुक ! त्वं पशुजाति मच्चरित्रं कथं विजानाति / तदा देवः स्वस्वरूपं चलत्कुण्डलाभरणं प्रकटीकरोति / प्रकटीभूय तामेवमवादीत् - देवि ! यो हस्तिपकजीवः सोऽहं त्वया न विदितो देवत्वेनोत्पन्नोऽहम् / सर्वो वृत्तांतः प्ररूपितः / तदा सा देव्याऽत्मानं निन्दन्ती धिक्कारमुच्चारयन्तीत्थमवादीत् - हा मयाकृतमहमधन्याकृतपुण्या इत्थं ध्यायन्त्यास्तस्या वैराग्यं समुत्पन्नम्, अनित्यभावनां भावयन्ती संवेगभावं प्रपन्ना / ततः सा साध्वी जाता / देवेन धर्मध्वजादिसाध्व्युपकरणादीनि प्रदत्तानि / देवस्तां प्रतिबोध्य यस्यां दिशि प्रादुर्भूतोऽभूत्तस्यां दिशि प्रतिगतः / ततः सा साध्व्यन्यत्र विजहार जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120