Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ विलसिआ। एस पावं किहं वुच्छिंदिस्सइ। एवं सुक्कलेसाए ओहिनाणे समुप्पण्णं / ते णाणजोए बंधवचरिअं विलोयइ / तं जहा - स कुबेरदत्ते ववहारट्ठाए महुराए पत्तो / कम्मजोए विसयवियारवसिए कुबेरसेणा वेसा सरूवा दिट्ठा मोहं गया। ते कुबेरदत्त कुबेरसेणा सद्धि विलासमाणे एगपुत्तं पयाया दिट्ठा / कुबेरदत्ता साहुणी सीसं धुणइ / हा धी विसय जेण जीवे कज्जं अकज्जं न वेयइ / एस जीवे, धणे, आउयइत्थिविसए ववहाररासी जहिं ही तिप्पति नत्थि / कुबेरदत्त अयाणमाणे मायसद्धिं भोगं भुंजइ पुत्त पसविया / अहं पडिबोहट्ठाए तत्थ गच्छामि / एवं आभोए गुरुआणाए साहुणी महुराए आगया / जेणेव कुबेरसेणा गेहे तेणेव बान्धवकलत्रमित्रस्वजनपरिजनसम्बन्धिज्ञातिवर्गसुखं मा मुञ्च न विसृज। जम्बू एवमभाषिष्ट - भो प्रभव! एते सर्वजना आत्मीयस्वार्थकर्मयोगेन मिलिताः सन्ति। संसारेऽस्मिन्नसारे जीवः कोऽपि कस्यापि नास्त्येकं पुण्यं विनाऽत्महितमन्यन्नास्ति। भो प्रभव ! स्थाने स्थाने भार्यापुत्रबन्धवा भवे भवे स्वकीयकर्मयोगेन मिलिता भिन्नभिन्नगतिभ्य उद्धृता एकीभूताः सङ्गताः / भो प्रभव ! एषो धर्मो दुर्लभः, स्वजनसङ्गमः सुलभः / भो प्रभव ! एकस्मिन् भवे ऽष्टादशनातरका अभुवन् / प्रभवो वक्ति - भो जम्बूं! ममाष्टादशगोत्रदृष्टान्तं वद / ततो जम्बू तं प्रत्येवमवादीत् भो ! श्रुणु / ___ इहैव जम्बूद्वीपे भारते वर्षे मथुरा नाम्नी नगर्यभूत् / तस्यां मथुरायां कुबेरसेना नामा गणिका परिवसति / सुरूपा, सयौवना, चतुःषष्टिललनाविज्ञानगुणगणालङ्कृता, गौराङ्गी, परनरविप्रतारणपरा, नयनबाणवेधनसमर्था, परधनप्रत्यक्षवञ्चिका ग्रहणसमर्था / अन्यदा केनचित्पुरुषेण सार्धं सुखान्युपभुञ्जाना विचरति मायामिथ्याकरण्डिका / ततः कुबेरसेनयाऽन्यदा पुत्रपुत्रीलक्षणं युगलं प्रसूतम् / दशदिनानन्तरं तद्युगलं नामाङ्कितमुद्रिकाङ्कितं कृत्वा कुबेरसेनया पट्टकूले परिवेष्ट्य पेटिकायामन्तरा संस्थाप्य मञ्जूषा यमुनासरित्प्रवाहे मुक्ता / ततः सा मञ्जूषाऽनुक्रमेण शौरीपुरसमीपे प्राप्ता / तत्र शौरीपुरवास्तव्यौ जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120