Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ साहिय घाया। मंसं खंडं खंडं सव्वं भुंजमाणे विहरइ / तए णं से महेसरदत्तमाया जीव साणी निजगिहं वियाणेइ मागया / से महिसअस्थि साणी आसायइ / जीहे मंसरुहिरं आहारेइ। तेणं समएणं धम्मघोस नामं अणगारे निग्गंथे आहारट्ठाए तत्थ उवागच्छइ / नाणजोए असमंजसं पासइ / सीसं धुणइ एवं वयासी-“स पियमंसं सरीरं पोसइ। सत्तु उच्छंगे निवेसावेइ / मम पियदिण उज्जमं साएवं भासइ। एस मोहबिडंबियं।" तए णं महेसरदत्ते साहुवयणं सुच्चा अब्भुटेइ वंदइ वंदित्ता एवं वयासी - सामी ! एस वयणं अहं न संबुद्ध / तओ पच्छा साहु पुरिसघायं सव्वं निवेइयं / से साहुवयणं साणी सुच्चा जाईसरणे समुप्पन्नं / ते जाईसरणजोए साणीएणं महेसरदत्तेण स गिहमज्झे पायाले निहाणं दंसावियं / ते निहाणं महेसरदत्तं गिण्हइ / मिच्छत्तमग्गं पिताजीवमहिषः सर्वकुटुम्बसमक्षं साक्षिकं घातितः / तत्पिशितं सर्वं स्वजनवर्ग निमन्त्र्य परिवेशितम् / ततस्ते सर्वे मांसमहिषं भुञ्जाना विचरन्ति / ततो महेश्वरदत्तमाताशुनीजीवो निर्मितां रसवन्ती ज्ञात्वा जना यत्राभ्यवहरन्ति तत्रैवागता / शुनी तस्य महिषस्यास्थीन्यास्वादयति / जिह्वया मांसं रुधिरमाहारयन्ती सुखं वेत्ति शुनी। तस्मिन्नवसरे धर्मघोषनामा निर्ग्रन्थोऽनगारः साधुराहारार्थमनुपयोगेन तत्रोपागच्छति / ज्ञानेनाभोगयति विलोकयति / ततोऽसमञ्जसं स्वरूपं पश्यति / शीर्ष धूनयति / मुनि हृद्येवं विचिन्तयति-अहोऽनर्थं पितृमांसेन शरीरं पुष्णाति / शत्रुमुत्सङ्गे निवेशयति / मुखे मत्पितॄणां मया दत्तमिति ब्रुवन्तं दृष्ट्वा तथैव प्रतिनिवृत्तो यथोपागतोऽभूत् / ततो महेश्वरदत्तः साधुवचनं श्रुत्वाऽभ्युत्तिष्ठति अभ्युत्थाय तूर्णं मुनिसमीपमुपागच्छति / मुनिमभिवन्दित्वा तत एवमवादीत् - स्वामिन् ! एतद्वचनं भवदुक्तं मया नावबुद्धम् / ततः पश्चादाग्रहात्साधुना यावत्परपुरुषहननादारभ्य सर्वो वृत्तान्तो निवेदितः / ततः साधुवचनं श्रुत्वोहापोहं कुर्वन्त्या शुन्या जातिस्मरणं समुत्पन्नम् / तेन जातिस्मरणज्ञानोपयोगेन शुन्या महेश्वरदत्तस्य गृहमध्ये पातालगतं निधानं दर्शितम् / तन्निधानं महेश्वरदत्तो लाति / साधुस्तु प्रतिगतः / ततो महेश्वरदत्तेन जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120