Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ भोआवेइं / हालिग संतुट्ठो एवं वयासी - एस मंडगगुलं किहं निप्पण्णइ / तया णं भारीआअम्माए जामाइ पइं गहुमंडग बीअं, गुलबीअं, इक्खुखंडं दाविआ। कुवं खणाइ उन्हालीए ववाही इक्खुवावणविही सव्वं निवेइयं / तए णं हालिगो संतुट्ठो सिग्घं जेणेव नियकरसणा तेणेव उवागच्छइ उवागच्छित्ता से पुफिय कोद्दवाइं सव्वं अपक्कं आमूलेइ / इक्खुवावणट्ठाए कुवं खणावेइ / तत्थ कुवठाणे सिला उववण्णा तं ठाणं चयइ / अण्णट्ठाणे खणावेइ तत्थवि सिला उववण्णा / तओ पच्छा से हालिगो पच्छातावं करेइ / हा! मया कोद्दवाइ असणं हारिअं, गुलमंडगं न निप्फाइयं / महापच्छातावं वेयइ / सामी ! तहा तुमं भविस्सइ / अम्हाणं सुहं चइत्ता संजमं न एगमणे / तेणं सिद्धिकण्णगं न पाविस्सह ! तेणं अम्ह सद्धि भोगं भुंजह / पच्छा जराए संजमं गिहिस्सह / (जंबू दिट्ठते चउत्थो उद्देसो समत्तो) ___पंचमो उद्देसो - वायसदिटुंतो तए णं जंबू समुद्दसिरीपई पत्तुत्तरं भासइ / सुभगि! अहं वायससरिसो लोही नत्थि / तेण पच्छातावं भवइ / सुणेह - इहेव जंबूद्दीवे द्दीवे भारहे वासे भरुअच्छिनयरे नरबयातीरे गयंद कलेवरे अस्थि / ते कलेवरभक्खणट्ठाए बहुविहा मुन्मूल्योत्पाट्य निक्षिप्तम् / एतदपि न निष्पन्नम् / अहमितो भ्रष्टस्ततो भ्रष्टः / द्वेऽपि कार्ये विनष्टेऽशनधान्यमुन्मूलितम्, गुडमण्डका अपि न निष्पन्ना / मयोभयं हारितम् / पश्चान्मनसि महत्पश्चात्तापं वेदयति / समुद्रश्री वदति - स्वामिन् ! यूयमपि तथैव भविष्यथ। तस्मादस्मत्सुखं विमुच्य संयमैकमना: पालयितुमशक्ताः सिद्धिवधूगमनसुखं न प्राप्स्यथ / तेनाऽस्मत्सार्द्धं भोगान् भुध्वम् / पश्चाज्जरावस्थायां संयम गृहीष्यथ / (इति जम्बूदृष्टान्ते चतुर्थोद्देशकः समाप्तः) / ततो जम्बू समुद्रश्रियं प्रत्युत्तरं ददाति - सुभगे ! तन्वङ्गि श्रुणु, प्रियेऽहं ध्वाक्षसदृक्षो लोभग्रस्तो नास्मि येन पश्चात्तापो भवति / श्रुणु सुन्दरि ! इहैव जम्बूद्वीपे द्वीपे भारते वर्षे भरुअच्छनगरे नर्मदातटिनीतीरे गजेन्द्रकलेवरस्तत्कलेवरं गजरूपं भक्षणार्थं नानाविधविहङ्गमा गृध्रादयो मिलिताः / एकीभूतास्तत्कलेवरं जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120