Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 63
________________ मम नेउरं गिन्ही गयो / तया ते अण्णपुरिसो विसज्जियो। तं ठाणे नियपइ सद्दाविओ। सिज्जासया विहरइ / तए णं ते भारिया खणंतरि एवं वयासी - पाणवल्लह ! जागह तुमं पिया अहुणा मम पायनेउरं गिन्हइ / पणट्ठाओ गच्छइ गच्छित्ता पच्छा एवं भासिस्सइ / मया एस कुलवहु अण्णपुरिससद्धि सिज्जाए नेउरं गहिया / पाणवल्लहा! पच्छा तुमं जाणह / अहं किं न याणामि / तए णं विभासमए पुत्त पिया पइं एवं वयासी - पिया ! केणटेणं रयणीसमए मम सिज्जाए लज्जासमए आगतो। तए णं से जज्जरहिरण्णगारे पुत्त पई अण्णपुरिसाइसव्वं निवेइयं / ते वयणं पुत्त न मन्नइ / निष्कास्य गृहीत्वा प्रणष्टः / तदानीं साऽनाचारिणीवधूस्तन्नूपुरं श्वसुरगृहीतं स्वरूपं विज्ञाय तदानीं साऽन्यपुरुषं विसर्जितम् / विसृज्य तस्मिन्नेव स्थाने निजपति शब्दापयित्वा आह्वयित्वा शय्यायां सुप्ता कपटनिद्रया / ततः सा भार्या क्षणान्तरे तमेवमवादीत् - प्राणवल्लभ ! जाग्रत / निद्रां जहीत / वीक्षध्वमधुनैव त्वत्पिता मदीयं पादनूपुरं गृहीत्वा पलायितः प्रणष्टः / ततो यूयं व्रजत व्रजत पश्चादेवं सम्भाषयिष्यति मयैतस्याः कुलवध्वान्यपुरुषेण सार्द्ध पर्यङ्कसुप्ताया नूपुरं गृहीतमेवं कथयिष्यति ततो यूयं पश्चाच्छीघ्रं यात यात प्राणवल्लभ ! ततः परं यूयं जानीत / अहं किमपि न जानामि / ततः स स्वर्णकारसुतो विभातसमये पितरं प्रत्येवमवादीत् - पितः ! केनार्थेन रात्रिसमये मच्छय्यायां लज्जासमये आगतः ? नूपुरादानवार्ता सर्वा निवेदिता / ततो वृद्धस्वर्णकारेण पुत्रं प्रत्यन्यपुरुषादिसर्वं वृत्तान्तं निवेदितम् / तद्वचनं सुतो न मनुते / पुत्रपित्रोः परस्परं विरोधो जातः / __पश्चात्तदनन्तरं वृद्धस्वर्णकारस्य निद्रा प्रणष्टा / ततोऽहर्निशमार्त्तध्यानं वेदयति सङ्कल्पविकल्पे ध्यायन् विचरति / ततोऽन्यदा पुत्रवधू भोजनं न भुनक्ति / रुष्ट्वा स्थिता एवं वक्ति - तदानीमहं भोजनं भुनज्मि, जेमेमि, यदा चाहं दिव्यं कृत्वा निष्कलङ्कं भवामि / ततोऽहं नागरिकलोकसमक्षं सप्रभावदेवतासाक्षिकं दिव्यं करिष्यामि। देवता] संस्पृशामि / यदा चाहं पापकारिणी भविष्यामि तदा मां देवता भक्षयिष्यति, यदा चाहमाचारवती तदा न भक्षयिष्यति / ततोऽनन्तरं भोजनं भुनज्मि। जंबु अज्झयणं : जम्बूचरितम् 47

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120