Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 62
________________ हिरण्णकारपुत्ती पाणिं गिन्हाविया / हिरण्णगारपुत्त भारिआ सद्धिं अन्नोन्नं महामोहं पिम्मं विहरइ / पियावयणं न आराहेइ / अण्णया पुत्तभारिया अन्नपुरिस सद्धि भुंजमाणे पासइ / तया णं पिया पुत्तं पई निवेइयं / पुत्त ! तव भारिया अणायारणी अत्थि / तस्स पियावयणं पुत्तं निवेइयं / दुच्चं पि तच्चं पि पुत्तं पियावयणं न मन्नइ / आसरुत्ते पिया पइ एवं वयासी - जज्जरपुरिसा ! मोणं कुरु, एरिसी को वि सीलवई नत्थि / तया णं ते जज्जरसुवण्णगार पच्छण्ण पढमरयणी ठियो / तए णं सा अणायारणी जया णं ते अण्णपुरिसं सद्धि सिज्जाए सुत्ता तया णं जज्जरहिरण्णगारे पच्छण्ण पुत्तभारिया पाउनेउरं सणियं गिन्हइ पणट्ठो। तया णं अणायारणी वियाणिया नाराधयति नादरयति। ततोऽन्यदा पुत्रपत्नीमन्यपुरुषेण सार्द्ध भोगान् भुञ्जानां सम्भोगासक्तामीदृक्षां पश्यति / पिता तवृत्तान्तं सुतं प्रति निवेदितम् - पुत्र ! त्वत्पत्न्यनाचारिणी परपुरुषगामिन्यस्ति / सुतस्तद्वचनं न श्रद्दधाति / ततः स जीर्णसुवर्णकारोऽन्यदा प्रच्छन्नः प्रथमरजन्यां स्थितः / ततस्तेनाऽन्यदा रजन्यां पुनरपि सा तथैव दृष्टा / सुवर्णकारेण पुनरपि पुत्राय निवेदितम् / तदापि पुत्रस्तद्वचनं न प्रतीच्छति न मनुत इत्यर्थः / द्वित्रिर्वारं पित्रोक्तं तथापि सुतो न मनुते / यतः - * रत्ता पिच्छंति गुणा दोसा पिच्छंति जे विरत्ता य। . मज्झत्थिया य पुरुसा गुणेसु दोसेसु रज्जंति // ततः पश्चादासुरत्वं चण्डत्वभावमुपागतः पुत्रो जराजर्जरित-मुवाचडोलत्करत्वं मुहुर्मुहुर्वदसि मिथ्यात्ववचनम्, मौनमवलम्ब्य तिष्ठ, जोषं कुरु, ईदृशी शीलवती कापि नास्ति / त्वं न जानासि वृद्धत्वाद्विकलमतिरसि / तेन निर्भत्सितः-, धिक्कृतस्तदानीं स वृद्धहेमकूट प्रच्छन्नवृत्त्या प्रथमयामिन्यां जाग्रतः स्थितः / ततः साऽन्यदा रजन्यां यदाऽन्यपुरुषेण सार्द्ध शय्यायां सम्प्राप्ता पर्यङ्के निषण्णा / पश्चात्तेन साधू यथेच्छं कामाभिलाषान् पूरयित्वा यावत्सुप्ता तदानीं जराजर्जरितस्वर्णकारः प्रच्छन्नवृत्त्या पुत्रवधूपान्नूपुरं स्वनितं शब्दितं श्रुत्वा तन्नूपुरं वधूपादाल्लघुहस्ततया जंबु अज्झयणं : जम्बूचरितम् 46

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120