Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 59
________________ कवि पच्छातावेइ / तया णं को वि नडपुरिसे से कवि फंदेण गहियो / कसप्पहारजोए नाडयं सेहावियो। गिहं गिहं नच्चाविओ। स वानरपसाए नट्टपुरिसं सुहेण विहरइ / अण्णया जेणेव राया देवीसद्धिं गवक्खे ठियो। तत्थेव स नट्टपुरिसं वानरसद्धिमागयो। विविहं नच्चावेइ। सव्वसहा कवि रंजिया। तेण ते वानर दाणट्ठाए ते देवी अंजलिं गिन्हइ / दाणं जायइ / जया णं वानर देवीमुहं विलोयइ उवलक्खिया। तया णं कवि नयणं अंसु झरइ / हा! एसा मम महिला अइव रूववई / तया णं सा देवी एवं वयइ - केणटेणं कवि रोअइ / देवी उवलक्खिया एवं वयासी - कवि! मा रोयह / जया णं मम तुमं बहुविहं वारिया तया णं मम वयणं न किच्चा अहुणा रुयं किं भवइ / मा रुयह / स वानर नाडयं जम्म पूरियं / तहा सामी तुमं भविस्सइ / अहं वारं वारं कहामि संजमं मा गिण्हह / तुमं अम्ह वयणं नत्थि आराहिअं। पुण पच्छा अइलोहं इहलोअं परलोअंविणस्ससि। तेणं सामी! अम्ह सारिच्छा सुरगिहे नत्थि / सुहंसुहेण देवी पाणिना तत्पाणि संस्पृशति इत्यर्थः / संस्पृश्य तस्य करतले यावद्दानं ददाति तावद्वानरो देवीमुखसन्मुखं विलोकयति / तं वीक्ष्योपलक्षिता / तेन तदानीं कपिदृग्भ्यामश्रूणि क्षरन्ति / कथम् हा ममैषा महिला / अतःकारणादतीव रोदिति कपिस्तां स्मृत्वा स्मृत्वा / तदानीं सा स्त्री तमित्थं वदति - केनार्थेन रोदिषि कपे ! कपिर्वदति - देवि! त्वां निजस्त्रियमुपलक्ष्य रोद्मि / ततः सा देवी अवदत् - वानर ! मा रोद / यदा मया बहु वारितस्तदानीं त्वया मच्छिक्षाक्षरं वचनं नाङ्गीकृतं न प्रतिपन्नम्। विविधप्रकारैर्निषिद्धोऽपि त्वं मद्वाक्यं नास्पाक्षीत् / ततोऽधुना रोदनेन किं भवति / तस्मान्मा रोद / मन स्थिरं कुरु / तत्स्वरूपं देवीवानरजं राज्ञा दृष्टं पृष्टं च तया निवेदितं यथाजातम् / ततस्तस्य कपिर्जन्म नाटकेन पूर्णीचक्रे / ततः पद्मश्री बभाषे - स्वामिन् ! यूयमपि तद्वद्भविष्यथ / अतो वारं वारं मयोच्यते-स्वामिन् ! यूयमिदानी मा गृह्णीत संयमम् / मद्वचनं नाराधयिष्यसि तदा पश्चात्तापं करिष्यति / अतिलोभादिहलोकसुखावुभौ विनश्यतः / स्वामिन् ! अस्मत्सदृक्षाः सुन्दर्यः सुरालयेऽपि सुराङ्गना न सन्ति / तस्मादस्मत् सार्द्ध विलासं कुरु / यथेच्छं जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120