Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ विहंगमा मिलेंति / से कलेवरे भक्खिल्ले। को वि पंखी नईतडे चिट्ठइ, को वि पुणरवि उवागच्छइ / एवं सुहेणं विहंगमा विहरंति / तेणं मझे एगो वायसो अवमदुवारे गयंदकलेवरे पविट्ठो चिंतइ / केण कारणे अहं बाहिरं निस्सरामि / इहं सुहेण आमिसं भक्खेमि / सया इहं चिट्ठिस्सामि / एवं चिंतमाणे तत्थ वायसो ठियो सुहेणं चिट्ठइ / तए णं ते कलेवरे गिम्हकाले अवमदारे संकोचिए होत्था। से वायसे कलेवरमज्झठिए नो निस्सरीयइ / तए णं वासारइ वासा वुट्ठा / से कलेवरं जलजोए समुदं पविटुं / तया णं ते अवमदारे जलजोए पसरिआ होत्था / स वायसं बाहिरं उवागए। कलेवरं उवरि ठिच्चा दिसापडिलेहणं करेइ / चउदिसिए जलं विणा किंचि नो पासइ / उडिआ पुणरवि कलेवरे ठिया / पुण उडीया कलेवरे ठिया वारं वारं उड्डइ कोऽपि भक्षयति, कोऽपि पक्षी नद्यास्तीरे तिष्ठति / कोऽपि पुनरपि तत्रैवोपागच्छति केचिदुड्डीनाः प्रत्युपागच्छन्ति / एवं ससुखं विहङ्गमा विचरन्ति / तदानीं तेषामन्तरेको वायसपक्षी तस्मिन् गजकलेवरेऽपद्वारेण प्रविशति / प्रविश्यान्तरे चिन्तयति - केन कारणेनाहं बहिनिस्सरामि? येनाहमन्तरा सुखेनामिषं भक्ष्यामि / ततोऽत्रैव स्थास्यामि, परिव-सामि / हृद्यैवं विचिन्त्य तत्रैव वायसस्तिष्ठति / ततस्तत्कलेवरं ग्रीष्मविपद्वारतः सङ्कुचितं मुद्रितमभवत् / ततः सो वायसस्तस्मिन्नेव कलेवरे स्थितो निष्क्रमितुं न शक्नोति। ततस्तदानीं वर्षासु वृष्टिर्जाता। संप्लावितभूमण्डला स्थलेष्वपि प्राप्यसलिला नद्यौघपूरका / तस्मिन्समये तद्धस्तिकलेवरं जलौघपूरतः समुद्रे प्रविष्टम्, सागरे गतम् / तदानीं तदपद्वारं सलिलसंयोगाद्विप्रसृतं विदलितमित्यर्थः / ततस्तदानीं स वायसो बहिर्भागमुपागतः / कलेवरस्योपरि भागे निषद्य दिगवलोकनं दिग्निरीक्षणं करोति / ततश्चतुर्दिक्ष्वपि जलं विना किमपि न निरीक्षते। तत उत्पतति उड्डीनः पुनरपि कलेवरे निषीदति / पुनरावृत्य पुनरुड्डीन एवमनेकवारमितस्ततो भ्रान्त्वा तस्मिन्नेव कलेवरे तिष्ठति। काको न पुनर्जलप्रान्तं सागरतीरं च पश्यति। विप्रकृष्टतीरत्वात्सागरस्य तेन काकेन तटं न प्राप्तम् / यावत्तत्रैव जीविताद् व्यपरोपितः काकः / ततो जम्बू वक्ति - सुभगे समुद्रश्रिये ! तादृग् मूल् नास्म्यहम् / युष्मच्छरीरभोगलुब्धो न जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120