Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ ते अण्णपुरिसे अप्पदोसं वियाणमाणे अप्पनिंदमाणे कालं किच्चा महेसरदत्तइत्थिकुच्छे विरीयमझे पुत्त समुप्पन्नो / से पुत्ते नवण्णं मासाणं जाव पुत्तं पयाया / अइव महेसरदत्तस्स ते पुत्त वल्लहो / अहनिसि उच्छंगे निवेसावेइ / महेसरदत्ते स पुरिसघायं को वि न याणेइ / मम्मए पच्छन्नं ठिया। एस पंडियलक्खणा पन्नत्ता तं जहा-अटुं पणटुं, मणकट्ठ, गिहदुचरियं, सयणवंचणं, पूअणअवमाणं एअं च मम्म पंडिया न पयासेइ। ____तए णं महेसरदत्ते स पुरिसघाए तुसणीए सुहंसुहेण विहरइ / तए णं से महेसरदत्तभारिया पइ उवरि विसेसभत्तिविणयं सुस्सुपज्जुवासइ / एवं चिंतइ / एस पइ धण्णो जेणं मम चरियं न पयासियं / अहं अधण्णा जेण मए भत्तारपुट्टि दाविया / अहुणा अह मम जावज्जीव सीलधम्मा अइव मणपिम्मा पंचविहं कामं विहरइ / तए णं से महेसरदत्ते अण्णयाकयाई पिअकम्म सराह आरंभिया / तं दिणे पियावयणं संभारिया एगमहिसं सद्दाविया। कम्मजोए से पियाजीवमहिस सव्वकुटुंब सा महेश्वरपत्नी प्रसूता / सोऽङ्गजोऽतीव महेश्वरदत्तस्य वल्लभोऽहर्निशं स्वोत्सङ्गे निवेशयति / महेश्वरदत्तेन घातितो यो नरः तद्धातितवार्तां न जानाति कोऽपि / यतो मर्मस्थगनं कुर्वन्ति ते पण्डितलक्षणलक्षिता पुरुषाः प्रज्ञप्ताः / तद्यथा - अर्थं प्रणष्टम्, मनोगतं पातकम्, गृहदुश्चरित्रम्, आत्मनो गुह्यम् परापमानत्वम्, एतत् मर्मपञ्चकं पण्डिता विचक्षणा न प्रकाशयन्ति / ततः स महेश्वरदत्तस्तं पूर्वं व्यापादितं पुरुषं हत्वा तुष्णीकः सन् सुखंसुखेन विचरति / ततो महेश्वरभार्या भर्तुरुपरि विशेषतो भक्तिविनयशुश्रूषां कुर्वन्ती पर्युपासते / तच्चित्तं रञ्जयति / एष वल्लभो धन्यो येन मच्चरित्रं जने न प्रकाशितं न प्रकटितम् / अहं त्वधन्याऽकृतपुण्या येन कारणेन मया भर्तारं पृष्टि दत्ता / अहोऽहमधर्मिणी गुणैरदूषितं पतिमवगणय्य जारपुरुषसार्धं भोगाभिलाषान् पूरितवत्या मया कालो नीतः / अत आरभ्य मम यावज्जीवं शीलधर्म शरणम्, अतीव मनसि प्रेमपूर्णा पञ्चविधमानुष्यकान् कामभोगान् महेश्वरदत्तसार्धं भुञ्जाना विचरति / ततो महेश्वरदत्तेनान्यदा कदाचित्पितृकर्म श्राद्धरूपं प्रारब्धम् / तस्मिन् समये पितृवचनं संस्मरन्नेकं महिषं क्रीणयति मौल्येन लाति / कर्मयोगतः स जंबु अज्झयणं : जम्बूचरितम् 34

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120