Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 48
________________ पाविस्सइ / पभव एवं वयासी - जंबु ! पुत्त विणा पिअरं वारि को वि दाविस्सइ / जंबु वयइ - पभवा ! कोवि कस्सइ पाणी दाविस्सइ / सव्व जीवे निय निय कम्मप्पसाए संसारे परिफुरइ / पभवा ! तेण को वि पिआ को वि पुत्ता जहा महेसरदत्ते / पभव वयइ - ते महेसरदत्त दिटुंत मम उवदिसेह / जंबू वयइ - पभवा ! इहेव जंबूद्दीवे द्दीवे भारहे वासे विजयपुरे नयरे महेसरदत्त ववहारी एगे वसइ / जिणधम्मं न याणइ / भद्दपरिणामे विहरइ / अण्णया महेसरदत्तपिया मरणट्ठाए भूमिसंथरिया पुत्तेणं एवं वयासी - पुत्त ! अप्पकुले सराह (श्राद्ध) समए एगं महिसं घाइज्जइ / तुम मम दिणे महिसं संभारे कज्जं करेह / पुत्तं तहत्ति पडिवन्नं / तओ पच्छा स पिया अट्टज्झाणे कालं किच्चा महिसे पाउब्भूओ / महेसरदत्तमाया मंदिरमोहे कालं किच्चा साणी पुणा वियरइ / चतुर्गतिषु परिस्फुरन्ति / प्रभव ! तेन न कोऽपि कस्य पिता, न कोऽपि सुतः, यथा महेश्वरदत्तव्यावहारिकः / प्रभवो वक्ति - जम्बु ! महेश्वरदत्तदृष्टान्तं ममोपदिशत / जम्बू वक्ति - प्रभव ! श्रुणु। इहैव जम्बूद्वीपे भारते वर्षे विजयपुरनगरे महेश्वरदत्तो व्यावहारिकः परिवसति / परममिथ्यात्वमोहितमतिः / जिनधर्मलवलेशमात्रं न जानाति परं भद्रकपरिणामो विचरति / अन्यदा महेश्वरदत्तश्रेष्ठीपितामरणार्थं भूमौ संस्तारितः पुत्रं प्रत्येवमवादीत् - भो पुत्र ! आत्मीयकुले ईदृशी कुलक्रमायाता परम्परागता स्थितिरस्ति / श्राद्धसमय एको महिषो व्यापाद्यते स्वजनवर्गं पोषणार्थम् / ततस्त्वयापि मम प्रदेयः / महेश्वरं पुत्रं संस्मारयति पिता ततस्तेन तथेति प्रतिपन्नम् / ततः पश्चात्स पिताऽऽर्तध्यानेन कालं कृत्वा महिषत्वेन तत्रैव प्रादुर्भूतः / महेश्वरदत्तमाता तस्यैव मन्दिरान्तरा कालं कृत्वा शुनीत्वेन समुत्पन्ना विचरति गृहमध्य इतस्ततः / स महेश्वरदत्तोऽन्यदा कदाचिन्निजस्त्रियमन्यपुरुषेण सार्धं विलसन्ती क्रीडन्तीं पश्यति / तदानीमेवमभ्यर्थितं चिन्तितम् - हा स्त्रीविश्वासं कश्चिन्मनुते यो मनुते स मूढपुरुषः / विडम्बनमेतत् तद्यथा - स्त्रियो वक्त्रवचने चन्द्रवदनवच्छीतले, वाणी मधुसदृशा 32 जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120