Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 46
________________ एस किं साहुणीधम्मे / साहुणी हास, असुहं अजुत्तं सविअजुत्तं न भणंति / एस. साहुधम्मे / तया णं सभासाए साहुणी एवं वयइ - कुबेरसेणा ! साहुणी असच्चं न वयइ / पुणरवि कुबेरसेणा विणएणं पुच्छइ / पच्छा साहुणीए सव्वं निवेइयं / कुबेरसेणा तुमं कुबेरदत्तकुबेरदत्तामंजुसाइवुत्तंतं सुच्चा अइव पच्छाहावं वेयइ। बहु वेरग्गभावसंजमेणं गिण्हइ / उग्गं तवं कम्म निब्बलं किच्चा देवलोए पत्ता / पभवा ! संसार एस लक्खणे / एस सव्वकुडुंब एवं भाणियव्वं / कुडुंब एस मायाजालं एस को वि मोहं कीरइ / जे कीवाणं कायराणं इहलोए पिवासी परलोयपरमुहाणं ते जीवे संसारसुहं वेयइ। जिणवयणं एवं तं जाणइ। जाई जोणिगामगोयनयरठामनामकुलं नत्थि जीवे न फासियं तम्हा एग धम्ममग्ग सरणं करिस्सइ / (जंबू दिटुंते बीओ उद्देसो समत्तो) ततो जम्बू वक्ति - भो प्रभव ! एष संसार ईदृग्लक्षणः / एतत् कुटुम्बं मायाजालसमानं स्वप्नोपममवगम्यैतस्मिन्महामोहः कथं क्रियते / ये कातरा इहलोक सुखप्रसक्तचित्ता विषयपिपासया परलोकसाधनपराङ्मुखास्ते जीवाः संसारसुखं वेदयन्ते / तथाहि-भो प्रभव ! संसारेऽपारे तत्स्थानं नास्ति यज्जीवेन पर्याप्तापर्याप्तसूक्ष्मबादरत्रसस्थावरत्वेन चतुर्दशरज्वात्मको लोको न स्पृष्टोऽभवदनेन प्राणिना / यत उक्तम् - तत्स्थानं नास्ति लोकेऽस्मिन् वालाग्रभागमानतः / यज्जीवैः कर्मयोगेन न च स्पृष्टं कदापि चेत् // 1 // प्रभव ! तानि जनपदजातियोनिग्रामनगरस्थाननामकुलगोत्राणि न सन्ति यज्जीवेनाऽसंस्पृष्टानि / तस्मादीदृशं स्वरूपं विज्ञाय धर्मः शरणत्वेन क्रियते / मनसि धार्यते सर्वदुःखापहः श्रीजिनोक्तः / (इति श्रीजम्बूदृष्टान्ते द्वितीयोद्देशकः) पुनरपि प्रभवो जम्बूमेवमवादीत् - जम्बू ! एतस्मिन्संसारे सुन्दर्यो नवयौवना, पद्मलोचना, शशाङ्कवदनास्त्रियः तासां सङ्गमं समधिगम्य ये ताभिः सार्धं न श्लिषन्ति सुरतसुखमनुभवन्ति (च) तेषां मनुष्यजन्मप्राप्तमपि निरर्थकं जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120