Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ तईओ उद्देसो - महेसरदत्तदिद्रुतो पुणरवि पभव एवं वयासी - जंबु ! एस संसारे सुंदरी नवजुव्वणा सद्धि न आलिंगइ तस्स जम्म निरत्थयं वियाणह। पुण तव गिहे पुत्तं विणा एरिसि रिद्धिं कहं पाविस्सइ / जंबु ! जहा - पुराणे एरिसं वयणं अत्थि / तं गिहं सुण्णं पुत्तविणा, बंधवं विणा दिसि सुण्णा, सत्थं विणा सुहडसुण्णं, दरिद्देण सव्वं सुण्ण। तेणं तव भारियाए एगं पुत्तं भवइ / पच्छा तस्स पुत्तस्स गिहभारं ठवेइ पच्छा संजमेण विहर / पुण पुराणे पुरिसं वयणं अत्थि। पुत्तं विणा गइ नत्थि सग्गसुहं नत्थि, तम्हा पुत्तमुहं दिट्ठा पच्छा ते माणवा सग्गं पावइ / तम्हा जंबु ! गिहं चिट्ठह / तया णं जंबू वयइपभवा ! पुत्तोवरि मित्ति मा धरेह / पशु बहवा पसवइ / तओ णं किं पसु सग्गं विफलं जानीहि / पुनस्तव वेश्मनि पुत्रं विनैषा श्रीः कुत्रापि कस्यचिदन्यस्य हस्ते समेष्यति कुलटाङ्गनावदन्यत्र त्वल्लक्ष्मीः / जम्बु ! पुराणेऽपीदृशं वचनं प्रोक्तमस्तिपुत्रं विना तद्गृहं शून्यम्, बान्धवैर्विना दिग्शून्या, प्रहरणं विना शून्यं सैन्यम्, राज्यं शून्यं निःसचिवम्, सरः शून्यं जलं विना, मुखं नेत्रं विना शून्यम्, भोज्यमाज्यं विना शून्यम्, दयिता दुःशीला तस्यापि गृहं शून्यम्, सैन्यं स्वामि विना शून्यम्, देवं विना प्रासादः शून्यः, तथा दरिद्रेण सर्वं शून्यम् / ततस्तव पत्न्योऽङ्गजं यावज्जनयन्ति तावत्कालं प्रतीक्षस्व / तत एकस्मिन् सुते जाते पश्चात्सुतं स्वगृहभारे विनिवेश्य त्वं संयमे विचर / पश्चात्संयममार्गमनुष्ठियते त्वया / पुराणेष्वीदृशं वचनमस्ति - विना पुत्रं गतिर्नास्ति स्वर्गसुखं सर्वथा नास्ति तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्देवाशनं प्राप्नुवन्ति मनुष्याः / तस्मान्मद्वचसा जम्बु ! गृहे तिष्ठ / तदानीं जम्बूः प्रभवं प्रत्येवं वदति - भो प्रभव ! पुत्रोपरि स्नेहभावं न ध्रियते / मैत्रीभावमपि मा धर / प्रभव ! पशवो बहवो प्रसवन्ति पुत्रान् ततः स्वर्गं किं प्राप्स्यन्ति / ततः प्रभव एवमवादीत् - जम्बु! पुत्रं विना पितुः परलोकगतस्य वारि को दास्यति / जम्बू वक्ति - प्रभव ! कोऽपि कस्यापि पानीयं न दास्यति / सर्वे जीवा निजनिजकर्मवशतः संसारे परिभ्रमन्ति / जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120