Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 44
________________ मम अम्मा तस्स तुमं पइ तेणं तुम मम पिया सुणेह / 2 / मम पिया तस्स तुमं पिया तेणं तुमं मम विद्धपिया सुणेह / 3 / तुमं मम पाणि गिण्हइ तेणं तुमं मम वल्लह सुणेह / 4 / मम सवक्क तस्स तुमं पुत्तं तेणं तुमं मम पुत्त सुणेह / 5 / मम देउरं तस्स पिया तेणं तुमं मम ससरा सुणेह / 6 / ए छ नायरे साहुणी कुबेरदत्त पयं भासियाई। तओ पच्छा अम्मा कुबेरसेणा पयं छ नायरे साहुणी भासइ / तं जहाअम्मा कुबेरसेणा ! सुणेह - तुमे अहं पसविआ तेणं तुमं मम अम्मा सुणेह / 1 / पिआ वि पिआ तस्स तुमं इत्थी तेणं मम विद्धमाया सुणेह / 2 / मम बंधव तुमं कुबेरदत्तो विविधकाम-भोगानुपभुञ्जानो विचरति / महदव्यवहारमयोग्यकार्यमाचरतीत्यर्थः। तस्मिन् समये पोतदोलापञ्जरके पोतो रोदति / तदा मध्यस्थगृहगता कुबेरसेना साध्वी प्रति वक्ति - साध्वी पोतपञ्जरं दोलय हल्लोलयेत् / ततस्तदानीं तयेत्युक्ते सा साध्वी मधुरवचनेनोल्लापनकं गायति तां विजिज्ञापयितुम्, तद्यथा - बालक ! मा रोद तव ममैका माता अतो भ्राता रोद 1 / मम वल्लभः कुबेरदत्तः तस्य त्वं सुतोऽतो पुत्र मा रोद 2 / मत्प्राणप्रिय कुबेरदत्तस्तस्य त्वं भ्राता तेन त्वं मम देवरो मा रोद 3 / मभ्रातृपुत्रत्वेन त्वं भ्रातृजो मा रोद 4 / मन्मातृपतिः कुबेरदत्तस्तस्य त्वं भ्राताऽतो पितानुजः पितृव्यः श्रृणु 5 / मम सपत्नी तस्य पुत्रस्यत्वं पुत्रस्तत स्तेन त्वं पौत्र मा रोद 6 / एते षट् नातरकाः साध्व्या पोतेन सार्धं भाषिताः / ततः साध्वी षट् नातरका भ्रातृकुबेरदत्तेन सार्धं भाषयति - तद्यथा-भो कुबेरदत्त ! श्रुणु / तव ममैका माता तेन त्वं भ्रातश्रुणु 1 / मम मातृपतित्वात् हे पितस्त्वं श्रुणु 2 / मत्पितास्तस्य त्वं पिता ततो मम पितामह त्वं श्रुणु 3 / त्वं मत्पाणिगृहीता ततस्त्वं मद्वल्लभ श्रुणु 4 / मत्सपत्नी तस्य त्वं पुत्रस्ततः सपत्नीपुत्रत्वेन पुत्रः श्रुणु 5 / मद्देवरस्तस्य त्वं पिताऽतो मम श्वसुर श्रुणु 6 / एते षड् नातरकाः साव्या कुबेरदत्तं प्रति भाषिताः / जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120