Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 40
________________ तए णं सोरीपुरवासी दो ववहारिया / तेणं सा मंजूसा गहिआ / एगंते विहाडेइ। जेणे गिहे पुत्तं अत्थि पुण पुत्ती नत्थि तेण ववहारिणा पुत्ती गहिआ। जेणे गिहे पुत्ती पुण पुत्तं नत्थि तेण ववहारिणा पुत्तं गहिअं / पुव्वनाममुद्दालंकिआ तस्स नामेण विवड्डइ / कमेण जुव्वणालंकिआ सरिसया से दुवे अण्णोण्णं पाणि गिण्हाविया। सुहंसुहेण विलासमाणे अण्णया पइ पिया सारि-पासे कीलमाणे अण्णोण्णं मुद्दिआ पासइ नियनामअलंकिया / तया णं ते दुवे संकिआ, कंपिआ अन्नोन्नं अम्मापिय पुच्छा जमुणा मंजूसा लद्धा सव्वं निवेइयं / अन्नोन्नं भायभइणी विआणिआ। कुबेरदत्ता अइववेरग्गं पत्ता पव्वइआ / बहु छट्ठट्ठमदसमदुवालसतवं आराहेइ / अण्णया सुक्कज्झाणे झाएड्हा जीवे महापावकम्मकारी बंधवा भयणी न वा प्रणश्यति / एवमुक्ते प्रभव एवमवादीत् - तत्र जम्बु ! सुभटः, ऊर्जस्वी सर्वशिल्पकुशलो युवा स तत्र न तिष्ठति / ईदृशः को मूढो यस्तत्र तिष्ठति / ततो जम्बु प्रोवाच - भो प्रभव ! एतदेव संसारस्वरूपं विजानीहि / असारसंसाररूपाटव्यां पुरुषो जीवः, गजेन्द्ररूपं मरणम्, कूपं जन्मावताररूपम्, अजगरो जरारूपम्, चत्वारः सर्पाः क्रोधमानमायालोभरूपाः, वटशाखारूपमायुः, द्वौ पक्षौ मूषकरूपौ श्वेतश्यामौ, मधुमक्षिका आधिव्याधिरूपाः, मधुबिन्दुसदृशं विषयसुखम्, तत्र विद्याधररूप: सुसाधुः, प्रवचनरूपं गुरुवचनं विमानम्, ततः प्रभव ! ईदृक्षेऽर्थयोगे कथं निस्सरति वा न निस्सरति / प्रभवो वदति - यो विचक्षणः शूरः स निस्सरति / जम्बु वदति - तस्मादहं मधुबिन्दुसमानं विषयसुखं तत्र विद्याधररूपो सुसाधुस्तत्संयोगे विषयसुखं बिन्दुसमानं त्यक्त्वा संयमे विचरिष्यामि / भो प्रभव ! अहिंसा समो धर्मो नास्ति, सन्तोषसमं सुखं नास्ति, सत्यसमं शौचं नास्ति, शीलसमं मण्डनं नास्ति / एतत्सर्वं वचः प्रभवं प्रति न रोचते / यथाऽलवणमोदनम्, यथा दीपस्य पतङ्गाः, यथा स्तेनस्य ज्योत्स्ना, कृपणस्य दातारः, यथा कुपुत्रस्य मातृपितृवचनं तथा जम्बूवचनं न रोचते प्रभवस्य / (जम्बूदृष्टान्ते प्रथमोद्देशकः समाप्तः) पुनरपि प्रभव एवमवादीत् जम्बूकुमारं प्रति - भो जम्बु ! मातापिता जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120