Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 39
________________ एक धम्म विणा अप्पहियं नत्थि / पभवा ! ठाणे ठाणे भारिआ पुत्ता मित्ता बंधवा भवे भवे अत्थि / एग धम्म दुल्लहो / पभवा ! एगभवे अठारसनायरे भविआ / पभवं वयइ - से अठारसनायरे दिटुंत मम वयह / तया णं जंबू एवं वयासी - इहेव जंबूद्दीवे दीवे भारहे वासे महुरा नामं नयरी होत्था / तओ महुराए कुबेरसेणा णामं गणिआ परिवसइ। सरूवा, जुव्वणा, नविणा, चउसट्ठि महिलागुणालंकिया, गोरंगी, परनरमणवेहणनयणसमत्था, परधणपच्चक्खगहणसमत्था / अण्णपुरिसे सद्धिं भुंजमाणे विहरइ / मायाकरंडगे तेण कुबेरसेणाए अण्णया जुअलं पसविआ / दसूट्टणंतरिए से जुअले नामंकियमुद्दाए ते जुअलमलंकिआ तं जहा - कुबेरदत्त, कुबेरदत्ता। पट्टकुले परिवेड्ढिया पेइमज्झे ठाविआ। सा मंजूसा जमुणा नदीपवाहे मुक्का / तेण मंजूसा अणुकमेणं जेणेव सोरीपुरे तडे तेणेव उवागच्छइ। भार्ययैवमुक्तो तं पुरुषं पश्यति दृष्ट्वा च स्वस्त्रियं प्रत्येवं बभाण - हे वल्लभे ! एषः कूपपुरुषो न निस्सरिष्यति न निर्गमिष्यति / मधुबिन्दुस्वादविलुब्धस्तेन कारणेन न निष्क्रमिष्यति / ततः स्त्रीत्थमवादीत् - स्वामिन् ! एतन्महत्सङ्कटस्थानमन्यच्च गजेन्द्रेण शाखा दोलिता, यावन्मक्षिका भक्षयन्ति शरीरम्, एतद् दुःखमध्ये स्वामिन् स्तोकं बिन्दुस्वादसुखं न त्यक्षति किम् / महद्दुःखमनुभूयतेऽनेन / तस्मात्त्वमेनं निष्कासय मद्वचसा / ततो विद्याधरो दयां दत्वा यत्रैव कूपपुरुषस्तस्योपकण्ठे विमानमवतारयति / अवतीर्य च स्थापयति / ततः कूपकण्ठे स्थित्वा विद्याधरोऽवादीत् तम् - भो दुःखीन् पुरुष! मम बाहुविलग्नो भव / त्वां यथा निष्कासयामि मदेतद्विमाने तिष्ठ / ततः स पुमान्नेवमवादीत् - भो परोपकारिन् ! महाभागकं क्षणं विलम्ब कुरु / प्रतीक्षस्व एतन्मधुबिन्दुकं मुखे यावन्निपतति / मदीयैतदेकबिन्दुपतनानन्तरमहमुपागमिष्यामि / इत्थमुक्त्वा तद्विन्दुकमास्वादयति / पुनरपि विद्याधर एवमवादीत् / द्वित्रिर्वारं शब्दापयति कूपपुरुषम् / पुनः स वक्ति - क्षणं प्रतीक्षस्व तं विलम्बयति / किं बहुना स्वादलुब्धो न निर्गमितः / विद्याधरः स्वस्थाने गतः / ततो जम्बुस्वामिनोक्तम् / भो प्रभव ! तत्र सङ्कटे सुभटः कश्चित्प्रणश्यति जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120