Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 37
________________ कंठे विमाणं ठिच्चा विज्जाहर एवं वयासी - भो दुहिपुरिसा ! मम बाहं विलग्गह एस विमाणं चिट्ठह / तए णं सो पुरिसो एवं वयासी - एग खणं विलंबह एस महुबिंदुअं मुहं पडइ पच्छा उवागच्छिस्सामि / से बिंदुअं आसायइ / पुण विज्जाहरे दुच्चं पि तच्चं पि वारं वारं सद्दावेइ / स कुवपुरिसे खणं खणं विलंबावेइ / पभवा! तत्थ णं संकडं सुहडं पणट्ठइ वा न पणट्ठइ / पभवो एवं वयासी / तत्थ णं जंबु ! सुहडं किं वा कीवं तत्थ चिट्ठइ / एस को वि मूढे जेण तत्थ चिट्ठइ / पभवा! एवमेव संसारजीवे वियाणीया। संसारअडवी पुरिसजीव, गयंदमरणे, कुवजम्मावयारे, अजगरनरगे, सप्पचत्तारि कोहमाणमायालोभ, वट्टवल्ली आउयं, मूसा दो पक्ख सेय साम, मच्छीडंक आहि वाही, महुअबिंदुसरिसे विसयसुहं, विज्जाहर सुसाहुगुरु, विमाणं पवयणं धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु / अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च // 1 // तथा भो प्रभव! अयं जीवो दुग्धरूपभोगानभिकाङ्क्षति / पुनर्जरामरणरूपं लकुटी न पश्यति, यथा बिडालः पयः पश्यति परं यष्टिकां न पश्यति, तद्वदयं जीवः। तथा जीवो विषयभोगमीप्सति परं परलोके किम्पाकफलोपमं दुःखं न पश्यति / यथा मधुबिन्दुकलालसपुरुषवत् / ततः प्रभव एवमवादीत् - जम्बु! स मधुबिन्दुकलिप्सुः पुरुषः कः, मां त्वं निवेदय / ततो जम्बू तं प्रत्येवमवादीत् - भो प्रभव! श्रुणु। कस्मिंश्चिद्ग्रामे कश्चित्पुरुषो महासत्वोपगतोऽन्यदा केनापि सार्थवाहेन सार्द्धमन्यजनपदे निर्गतः / प्रस्थितः सार्थेनान्यदा मार्गे चौरैः सार्थो लुण्टितः / तदा दिशोदिशं नेशुर्जनाः / स पुमानपि नष्टो मार्गभ्रष्टः पन्थानं न लभते / तस्मिन्प्रस्तावे मत्तमतङ्गजो वन्यकरी तं पुरुषहननार्थं सन्मुखमवपतितः / तं सन्मुखमुद्धतं धावमानं विलोक्य तदानीं स पुरुषः प्रणष्टः, विशेषतो भयभीतः सन्मार्गमध्ये याति / तावदन एकं महत्कूपं पश्यति / नीरविवर्जितं पश्यति / भयभीतः सनाकुलीभूतः स पुमान् जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120