Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ समएणं ते महुमंडवे महुबिंदुअंगलइ। से पुरिसमुहे बिंदुअं पडइ / जीहे आसायइ महासवायं वेयइ। पभवा ! तए णं समएणं को वि विज्जाहरे विमाणठिआ तत्थ जत्तट्ठाएणं आयासं चलमाणे तेण विज्जाहरभारिया ते कुवपुरिसे संकडे पासइ / करुणाभावए पियं पइंएवं वयासी-पाणवल्लह ! विमाणं चिट्ठावह! एस कुवपुरिसे संकडे नियासह / से विज्जाहरे कुवपत्तं पुरिसं पासइ / से विज्जाहरे इत्थी णं एवं वयासी-वल्लहा ! एस कुवपुरिसे न निस्सरइ। महुबिंदुए विलुद्धा तेणं न निस्सरइ / इत्थी एवं वयासीसामी ! एस संकडे ठाणं गयंद साहा हल्लोलइ जाव मच्छी भक्खइ / एस दुहमज्झे सामी ! किं महुबिंदुसुहं / एयं नियासह / ते वयणं सुच्चा जेणेव कुवपुरिसो तेणेव * वरमेका कला रम्या ययाधःक्रियते भवः / बह्वाभिरपि किं ताभिः कलङ्को यासु वर्तते // 1 // तस्माद्भो प्रभव ! अहं प्रभातसमय एतद्धनमन्तःपुर्यश्च त्यक्त्वा संयम गृहीष्यामि / ततः प्रभवो वदति - भो जम्बू ! त्वयैतद्धनमेता नवयौवनाः सदृक्वयस्का यावत्सुरूपाः सुंदर्यो न विसृजनीया:-, सादरं भोग्याः, एतत्प्रत्यक्षसुखं सत्यं कथं मुञ्चसि ? यददृष्टसुखलिप्सा मा कुरु / प्रत्यक्षनिर्वाणसुखं प्रियादर्शनं सरागेणापि यत्र निर्वाणमनुभूयते विरक्तचित्तः कथं भवसि / पुनरेतास्वादृतास्वादरं विशेषतः कार्यम् / अदूषितगुणगणालङ्कृतशरीराः स्त्रियस्तासां पुनः पुनरेतत्सुखं कथमासादयसि ? प्राप्स्यसि / मनुष्यभोगा दुर्लभाः, अहं तव सेवको भविष्यामीति / तथैतत्सुखं सम्प्राप्तं हस्तसात् तान् विलसय / यत उक्तम् - * प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः / प्राप्यते यत्र निर्वाणं सरागेणापि चेतसा // 1 // ततो जम्बू प्रभवं प्रत्येवमवादीत् - भो प्रभव ! एतत्सुखं कियन्मात्रम्, किं सुखमेतद् / अनेन जीवेन देवसुखान्यप्यनुभूतानि विविधाः कामभोगविलासा अनुभूताः / हे प्रभव ! एष जीवः सुखेषु तृप्ति नो भजते / तृप्तिर्न जातेत्यर्थः / यतः जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120