Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ अंतेउरं चिच्चा संजमं गिण्हामि / पभवो वयइ - जंबु ! एस रिद्धि-धण, एसा नवजुव्वणा सरिसया जाव नो अण्णाए सह पच्चक्खसुहं केणटेणं मुच्चिस्सइ। पुण पुण एस सुहं किहं पाविस्सइ / अहं तव सेवयं भविस्सइ / तम्हा एस सुहं विलासेह / तए णं जंबू पभवेणं एवं वयासी - पभवा ! एस सुहं किं? एणं जीवेण देवसुहं अणुभविया। विविह कामभोगं विलस्सइ / पभवा ! एस जीवे सुहे नो तप्पिया जाया तया अपुव्वं मन्नइ / जम्मजरामरणदुक्खं नो पिच्छइ / जहा बिडालो पयं पासइ पुण जठ्ठिया नो पासइ / तहा जीवं भोगभोगं पिच्छइ / पुण परलोअं नो पिच्छइ जहा महुबिंदुए पुरिसे / तए णं पभवे एवं वयासी-जंबू ! ते कुण महुबिंदुए पुरिसे? तए णं से जंबू एवं वयासी - महुबिंदुजे दिटुंतो पभवा ! को वि पुरिसे महासत्थोवगए / अण्णया को वि सत्थवाह सद्धि अण्णजणवए निग्गयो / ते पुरिसे अण्णया मग्गसत्थभट्ठो, पंथचुक्को / किहं पहे न निद्रापरवशका जाताः / ततः स प्रभवश्चौरः सपञ्चशतश्चौरो जम्बूमन्दिरान्तः प्रविष्टः। तद्यथा - गृहमध्ये, गृहालके, जालिके, गवाक्षे, काष्टगृहे, प्रतिगृहे, भूमिगृहे, गर्भागारे, मञ्जूषिकायाम्, पेटिकायाम्, पिटारके, करण्डके, गवालये, मृद्भाजने, ताम्रभाजने, काष्टभाजने / यत्र यत्र वस्तूनि वसूनि च सर्वाण्यप्येकतो मेलयन्ति, संयोजयन्ति, ग्रहणार्थं पोटकं बध्नन्ति, महत्पटं विस्तार्य ग्रन्थि निबध्नन्ति / ततः सो जम्बू नाम श्रमणोपासकस्तस्यैवंविधमभ्यर्थितम्, चिन्तितम्, प्रार्थिततम्, मनोगतम् सङ्कल्पं समुत्पन्नम्। विचारयति अहं प्रातःकाले सर्वस्याप्येनं त्यक्त्वा संयमेन विचरिष्यामि, संयमं गृहीष्यामि / तथापि पुनर्लोकमध्येऽवर्णवादो हीलना भविष्यति / कथम् ? केऽपि मध्यमाधमपुरुषा भाषयिष्यन्ति - धनप्रणष्टे द्रव्यनाशे सति पश्चादुत्तमपुरुषाः किं क्रियन्ते उत्तमैः किं कार्यमित्यर्थः / यतो यावद्धनं तावत्सर्वे स्वजनपरजनाश्च संतुष्यन्ति / प्रेमभावं च रक्षन्ति / निर्धनानां लोकरीत्या मृतकप्रायत्वात् / यतो निर्धनाः शवसमत्वेनेति धर्मकर्मकरणाक्षमत्वात् / तेनार्थेनाहं जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120