Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 38
________________ अत्थि / एरिसे जोए पभवा ! कहं न निस्सरियइ वा निस्सरियइ / पभवो वयइनिस्सरियइ / जंबू वयइ - तम्हाहं महुबिंदुसमाणं विसयसुहं चयइ संजमं विहरामि। पभवा ! अहिंसासमं धम्मं नत्थि, संतोससमं सुहं नत्थि, सच्चसमं सा उच्चं नत्थि, सीलसमं मंडनं नत्थि / एस वयणं पभवं नो रुयइ / जहा उलूयं दिणं, जहा दिवं पयंगा, जहा तेण उज्जोयं, किविण दायारं, कुपुत्त अम्मापियवयणं, तहा जंबूवयणं न रुयइ / (जंबूद्दिढ़ते पढमोद्देसो सम्पत्तो) बिइओ उद्देसो - कुबेरदत्ता दिटुंतो पुणरवि पभव एवं वयासी / जंबू ! अम्मापिया-बंधवा-कलत्त-मित्तसयणसंबंधि-सपरिजणा जुव्वणारंभे मा मुंचह / जंबू एवं वयइ - पभवा ! एस सव्वजणा आएसवत्थु कम्मजोए सव्व मिलिए / एस जीवे को वि कस्स नत्थि / कूपान्तः प्रविष्टः प्राणरक्षणार्थम् / तस्मिन् कूपमध्य एको महान्वटवृक्षोऽस्ति / तत्छाखामधस्तनी न्यञ्चन् लम्बमानो विलग्नः / सोऽधः पश्यति कूपमध्यम्, तत एकं महान्तमजगरं विकसितमुखकुहरं पश्यति / स्फाटितमुखमित्यर्थः / पुनस्तस्मिन्नेव कूपे चतुर्षु कोणेषु चत्वारो महाविषधराः प्रचण्डशरीराः पन्नगास्तान् पश्यति / यदा च नर उपरितो विलोकयति तदानीं वटशाखामूलं द्वौ श्वेतश्याममूषकौ कृतन्तः पश्यति। तदानीं स गजो रोषयोगेन न्यग्रोधशाखाभञ्जनार्थं तां शाखामान्दोलयति हल्लोलयति / इतस्ततस्तस्यामेव प्लक्षशाखायां सरघालयं मधुपूर्णमस्ति / ततस्ता मधुमक्षिकास्तस्य पुरुषस्य शरीरं तीक्ष्णैऽकैर्दशन्ति / रोम्णि रोम्णि श्लिष्यन्ति, विलग्नन्ति / तद्धस्तौ वटशाखाविलग्नौ शरीरान्मक्षिकानोड्डापयितुमुद्धर्तुं न शक्नोति / तस्मिन्समये मधुमक्षिकालयान्मधुबिन्दुकं गलति, क्षरति / तद्विन्दुकं तस्य नरस्य मुखे निपतति / तज्जिह्वयाऽस्वादयति महत्सुखं वेदयते। ततस्तस्मिन्नवसरे प्रभवः कोऽपि विद्याधरसभार्यो विमानस्थितो यात्रा) प्रस्थितः / आकाशे चलमाने ते विद्याधरविद्याधौँ कूपे तं पुरुषं महत्सङ्कटे निपतितं पश्यतः / सानुक्रोशा सानुकम्पा सदयहृदया विद्याधरभार्या प्रियं प्रत्येवमवादीत् - प्राणवल्लभ ! अत्रैव विमानं स्थापय / एतं कूपपुरुषं निष्कासय / ततो विद्याधरो जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120