Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ तए णं से जंबू नाम समणोवासए एवं अब्भत्थिए। अहं विभायकाले सव्वं चयइ संजमेणं विहरिस्सामि / पुण लोगमज्झे हीलस्सइ / को वि मज्झिमपुरिसो भासिस्सइ / धणं पणट्ठा पच्छा उत्तमपुरुसं किं कीरइ / तेणटेणं संजमं एस गिण्हइ / पुण मया एस पंचसया समकालं न गिण्हइ / एवं अब्भत्थिए / एवं वयइ - "नमो अरिहंताणं" एस पदप्पसाए पंचसया पभवाइ तेणा थंभीया जहा सेलभा तहा / जे जेहिं ते तेहिं टगमग सव्वं विलोइया / तया णं पभवे एवं अब्भत्थिए - एसा विज्जा रम्मा नरतिरियर्थभणी / को वि नरेणं मम असोवणीअं न भिण्णा / दिसा विलोयमाणे जंबू पल्लंके ठिया पासइ पासित्ता हट्ठा जेणेव जंबू तेणेव उवागच्छइ उवागच्छइत्ता वंदइ वंदइत्ता एवं वयासी - धण्ण धण्ण जंबु ! जेण अहं मंतबले थंभिया। जंबु ! अहं तुमं दुविज्जा दाएमि। तुमं मम एगं थंभिणीविज्जा देहि। तया णं जंबू धम्मट्ठाए भावेणं एवं वयासी - पभवा ! मया विज्जाए नत्थि कामं / ए सव्वे विज्जा अविज्जा एग धम्मं विणा / तम्हा अहं विभायसमए ए सव्व धणे भो स्तेनाः ! सर्वे मत्साकं समायान्तु / भो अद्य सर्वे मिलित्वा राजगृहे प्रविशामः / यत ऋषभपुत्रपाणिग्रहणावसरे तस्यावासे नवनवतिकोटिमानं सुवर्ण-मागतमस्ति। अतोऽद्य यूयं तन्मन्दिरे प्रचलन्तु / तद्धनं वयं गृहीष्यामः / इत्थं विचिन्त्यान्योऽन्यं संलपन्ति, संजल्पन्ति। ततः प्रभवादयः पञ्चशतस्तेनाः सन्नद्धबद्धाः, सशस्त्रा, सधन्विनः, सखड्गाः, सकुन्ताः, सकवचाः, चर्मखेटका प्रस्थिताः / यत्र राजगृहनगरासन्नं यत्नेन यन्त्रमुद्घाट्य च पुरान्तः समायाताः / समेताः पश्चाद्वारं संपिदधन्ति स्थगयन्ति। तत्र शीघ्रं चपलं यत्र जम्बूगृहं तत्रैवोपागच्छन्ति / तत्र समागत्य च तालोद्घाटनविद्यया तालकमुद्घाटयन्ति / ततः स प्रभवो जम्बूगृहे प्रविष्टः पञ्चशतपरिवृतः / ततो जम्बू भार्यासहितमनिद्रं पश्यति / दृष्ट्वा च प्रभवोऽवस्वापिनीनिद्रां ददाति / ततस्तस्यां दत्तायामेकंजम्बूकुमारं विना सर्वे वेश्मवासीजना दासदासीप्रमुखा निद्रावशेन घूर्मिता जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120