Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 30
________________ अम्हे अट्ठ बंभयारिणी / अम्हे सद्धि संजमं गिण्हइस्सामो / ते कण्णगाअम्मापिए ते पुत्तीवयणं सुच्चा अइव 2 आडंबरे अट्ठकण्णगं जंबूपाणिं गिण्हावेइ / एग एग कण्णगापिया नव नव कोडि सुवणं हत्थमुयइ / नवकोडिसुवण्णं मायगेहदत्ते एवं एगासी / अट्ठारसकोडि सुवण्णं उसहदत्तगिहे णं ठावेइ / एवं नवनओ कोडी सुवणं हत्थं मुयइ / तए णं से धणसद्धिं अट्ठभारिया जेणेव जंबूगेहे तेणेव उवागच्छइ / उवागच्छित्ता अट्ठअंतेउरी चिट्ठइ / जंबू अट्ठअंतेउरिए एवं वयासी - भो वल्लहा ! संसार असार अत्थि / तं जहा - संझासमए को वि रुक्खे बहु विहंगमा एगओ मिलंति विभाए दसोदिसं जंति / तहा ए सव्व संसारसयणा निय निय कम्मे सज्जेइ / इह एगओ सयणं मिलिया संझाए भुंजेइ / पच्छा परलोए सव्वे दसोदिसं जंति / तए णं अंतेउरी एवं वयासी - हंता ! पहु ! तओ पुणो सामी संसारकारणे ये सुता मातापितराववगण्य चरणं गृह्णन्ति तद्धर्मोऽपि निरर्थकः / मातापीत्थमवादीत्भो पुत्र ! अहं तव माता / पुत्र ! मातृमनः षड्विधरससमुदयेन निष्पन्नम् / तद्यथाअमृतम्, मधु, चन्दनम्, चन्द्रः, द्राक्षा, शर्करा एते षड्विधरसास्तैर्मात्मनो निष्पन्नम् / तस्मान्मातृपितृसत्कं स्नेहं मा मुञ्च न विसृज, अस्मद्वाक्येन पाणिग्रहणं कुरु / भोगं भुङ्क्त्वा भोगी भूत्वा संयमं पश्चाद् गृह्णीयाः / आज्ञप्तिं कर्तुमर्हो भव। ___ तस्मिन्समये जम्बूश्वसुरैर्वार्ता श्रुता जम्बूदीक्षाग्रहणलक्षणा / ततस्ते विचिन्तयामासुः - वयं स्वकन्या न वितरिष्यामस्तस्य येन कारणेनासौ जम्बू चारित्रं गृह्णाति पश्चाद् नः कन्यका वियोगदुःखार्ताः किं करिष्यन्ति / तासां बालवियोगिनीनां पश्चात्का गतिः, अतोऽस्माभिर्न दातव्या / ततस्ताः कन्यकाः स्वं स्वं पितरमित्थमवादिषुः - भो मातापितरौ ! आजन्मकालं जम्बूं विना वयमप्यष्टौ ब्रह्मचारिण्यः / जम्बूसार्धं संयमं गृहीष्यामः / ततस्ते कन्यकापितरः स्वस्वसुताव-चांसि प्रतिश्रुत्वातीवाडम्बरेण कन्यकाष्टकस्य महामहोत्सवेन जम्बूकुमारं पाणिग्रहणं कारितम् / हर्षप्रहर्षेणैकैकस्याः कन्यायाः पिता प्रत्येकमेकादशकोटिसुवर्ण यौतकं वितरति / एवं सर्वा अष्टाशीतिकोटयः सुवर्णस्य, अथ च ऋषभदत्तः पुत्रं जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120