Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ गामाणुग्गामं दुइज्जमाणे जाव जेणेव रायगिहे नयरे गुणसिलए चेइए समोसरिए। जाव कुणिओ निग्गओ जंबू वि निग्गओ / सुहम्ममुहे धम्मं सुणमाणे विहरइ / तं जहा - जया णं चित्तं, वित्तं जया णं धम्मरुई तया णं अप्पहियट्ठाए अविलंब भवेह / केणटेणं? मण चंचलं तेणटेणं पमाओ न कायव्वो। ते वयणं सुच्चा जंबू वेरग्गं भवइ / धम्मायरिएहिं एवं वयासी - तुब्भेहिं अब्भणुण्णाया अम्मापिया आएसे गिण्हामो / पच्छा संजमं विहरामि जहासुहं / तए णं जंबू जेणेव अम्मापिया तेणेव उवागच्छमाणो रायगिहे दुवारे तेणं समएणं नयरब्भिंतरएणं एगं जंतगोलं आगच्छमाणे पायारकविसीसभग्गं / ते जंतगोलं जंबूसमुहे पडियां / तओ विसेसवेरग्गं जायं / जेणेव धम्मायरिए तेणेव उवागच्छइ / जाव समणोवासयो जायो / पच्छा जेणेव अम्मापिय गेहं तेणेव उवागच्छइ उवागच्छित्ता मायपिय पायं पडेइ एवं पूर्वानुपूर्व्या चरमाणो यावदत्र राजगृहं नगरं तत्र गुणशीलकं नाम चैत्यं तत्रागत्य समवसृतः / वनपालकेन वर्धापितः कोणिको राजा / तेन राजमुकुटं वान्याभरणान्युत्तार्य वनपालकाय प्रदत्तानि / राजा वन्दनार्थं निर्गतः / तथैव जम्बू निर्गतः / यावदनुक्रमेण सुधर्मास्वामिनं धर्माचार्यं नात्यासन्नं नातिदूरं पर्युपासते / ततः सुधर्मास्वामिमुखाद्धर्मं श्रुण्वन् विचरति / तद्यथा - यावच्चित्तं वित्तं यावद्धर्मेरुचिस्तावदात्महितार्थायाविलम्बिनो धर्मे भव / यत्क्षणमायुर्मध्ये क्षीयते तदुपलब्धिः पुनर्दुष्करा / यावत्कालभुजङ्गमो न ग्रसति, यावदस्मिन्व्याधिग्रस्ते शरीरे स्वास्थ्यम्, यावज्जराराक्षसी न स्फुरति, यावत्पञ्चेन्द्रियशक्तिसमग्रा न प्रतिहता तावत् शीघ्रं धर्मसाधने प्रयत्नः कार्यः / केनार्थेन ? मनश्चाञ्चल्यमस्थैर्य विद्युल्लतेव तेनार्थेन धर्मे बह्वन्तरायविनिते प्रमादो न कर्तव्यः / सर्वथा पदार्थानामनित्यत्वात्सन्ध्यारागसमत्वादारोग्यस्य यतः - स्थैर्यं सर्वेषु कार्येषु शंसयन्ति न पण्डिताः। बह्वन्तरायविघ्नस्य धर्मस्य त्वरिता गतिः // 1 // इति / कामभोगसंयोगा स्वप्नवद् दृष्टनष्टत्वादनित्या, यौवनसुखमपि स्तोकदिनानि, जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120